Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगणेशभुजङ्गम् śrīgaṇeśabhujaṅgam

रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥१॥

raṇatkṣudraghaṇṭāninādābhirāmaṃ
calattāṇḍavoddaṇḍavatpadmatālam ;
lasattundilāṅgoparivyālahāraṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .1.

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥२॥

dhvanidhvaṃsavīṇālayollāsivaktraṃ
sphuracchuṇḍadaṇḍollasadbījapūram ;
galaddarpasaugandhyalolālimālaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .2.

प्रकाशज्जपारक्तरत्नप्रसून –
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे ॥३॥

prakāśajjapāraktaratnaprasūna –
pravālaprabhātāruṇajyotirekam ;
pralambodaraṃ vakratuṇḍaikadantaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .3.

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥४॥

vicitrasphuradratnamālākirīṭaṃ
kirīṭollasaccandrarekhāvibhūṣam ;
vibhūṣaikabhūṣaṃ bhavadhvaṃsahetuṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .4.

उदञ्चद्भुजावल्लरीदृश्यमूलो –
च्चलद्भूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥५॥

udañcadbhujāvallarīdṛśyamūlo –
ccaladbhūlatāvibhramabhrājadakṣam ;
marutsundarīcāmaraiḥ sevyamānaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .5.

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिन्दुगं गीयते योगिवर्यै –
र्गणाधीशमीशानसूनुं तमीडे ॥६॥

sphuranniṣṭhurālolapiṅgākṣitāraṃ
kṛpākomalodāralīlāvatāram ;
kalābindugaṃ gīyate yogivaryai –
rgaṇādhīśamīśānasūnuṃ tamīḍe .6.

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परं पारमोङ्कारमाम्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥७॥

yamekākṣaraṃ nirmalaṃ nirvikalpaṃ
guṇātītamānandamākāraśūnyam ;
paraṃ pāramoṅkāramāmnāyagarbhaṃ
vadanti pragalbhaṃ purāṇaṃ tamīḍe .7.

चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो ॥८॥

cidānandasāndrāya śāntāya tubhyaṃ
namo viśvakartre ca hartre ca tubhyam ;
namo’nantalīlāya kaivalyabhāse
namo viśvabīja prasīdeśasūno .8.

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने ॥९॥

imaṃ sustavaṃ prātarutthāya bhaktyā
paṭhedyastu martyo labhetsarvakāmān ;
gaṇeśaprasādena sidhyanti vāco
gaṇeśe vibhau durlabhaṃ kiṃ prasanne .9.


 
  • Just as in this body, the embodied one passes through boyhood, youth, and old age, so does one pass into another body. With reference to this (birth, aging and death), the wise man is not disturbed. Bhagavan Sri Krishna on Significance of God
  • An object continues to be dear as long as one derives pleasure from it and it is detested for the duration that it causes pain. The same object cannot be always liked or disliked. Sometimes, that which is not dear may become dear. Moreover, that which was loveable can turn unpleasant. The Atma, towards which affection never wanes, is always the most beloved. Jagadguru Sri Adi Shankara Bhagavatpada on Shatashloki
  • Blessings are the monopoly of God and we must all pray for his gracious blessings. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • It is pitiful that when many of us are asked, “who are you?”, The first thought that arises is “I am a Keralite”, or “I am a Punjabi”, etc. The thought that should immediately stem is “I am an Indian”. If people first feel that they are Indians and only then think of divisions, the nation will have great prosperity and the divisive forces will not be operative as they are today. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • Instead of using the tongue for speaking futile issues, use it to chant the names of God. God shall then guide you along the right and beneficial path. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names