Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगणेशभुजङ्गम् śrīgaṇeśabhujaṅgam

रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥१॥

raṇatkṣudraghaṇṭāninādābhirāmaṃ
calattāṇḍavoddaṇḍavatpadmatālam ;
lasattundilāṅgoparivyālahāraṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .1.

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥२॥

dhvanidhvaṃsavīṇālayollāsivaktraṃ
sphuracchuṇḍadaṇḍollasadbījapūram ;
galaddarpasaugandhyalolālimālaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .2.

प्रकाशज्जपारक्तरत्नप्रसून –
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे ॥३॥

prakāśajjapāraktaratnaprasūna –
pravālaprabhātāruṇajyotirekam ;
pralambodaraṃ vakratuṇḍaikadantaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .3.

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥४॥

vicitrasphuradratnamālākirīṭaṃ
kirīṭollasaccandrarekhāvibhūṣam ;
vibhūṣaikabhūṣaṃ bhavadhvaṃsahetuṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .4.

उदञ्चद्भुजावल्लरीदृश्यमूलो –
च्चलद्भूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥५॥

udañcadbhujāvallarīdṛśyamūlo –
ccaladbhūlatāvibhramabhrājadakṣam ;
marutsundarīcāmaraiḥ sevyamānaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .5.

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिन्दुगं गीयते योगिवर्यै –
र्गणाधीशमीशानसूनुं तमीडे ॥६॥

sphuranniṣṭhurālolapiṅgākṣitāraṃ
kṛpākomalodāralīlāvatāram ;
kalābindugaṃ gīyate yogivaryai –
rgaṇādhīśamīśānasūnuṃ tamīḍe .6.

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परं पारमोङ्कारमाम्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥७॥

yamekākṣaraṃ nirmalaṃ nirvikalpaṃ
guṇātītamānandamākāraśūnyam ;
paraṃ pāramoṅkāramāmnāyagarbhaṃ
vadanti pragalbhaṃ purāṇaṃ tamīḍe .7.

चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो ॥८॥

cidānandasāndrāya śāntāya tubhyaṃ
namo viśvakartre ca hartre ca tubhyam ;
namo’nantalīlāya kaivalyabhāse
namo viśvabīja prasīdeśasūno .8.

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने ॥९॥

imaṃ sustavaṃ prātarutthāya bhaktyā
paṭhedyastu martyo labhetsarvakāmān ;
gaṇeśaprasādena sidhyanti vāco
gaṇeśe vibhau durlabhaṃ kiṃ prasanne .9.


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names