Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्री-आदि-शङ्कराचार्य-अष्टोत्तर-शतनामावलिः śrī-ādi-śaṅkarācārya-aṣṭottara-śatanāmāvaliḥ

ध्यानम्

dhyānam

कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥

kailāsācala madhyasthaṃ kāmitābhīṣṭadāyakam ;
brahmādiprārthanāprāptadivyamānuṣavigraham .

भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।
सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥

bhaktānugrahaṇaikānta śānta svānta samujjvalam ;
sarvajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum .

किङ्करीभूतभक्तैनःपङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥

kiṅkarībhūtabhaktainaḥpaṅkajātaviśoṣaṇam ;
dhyāyāmi śaṅkarācāryaṃ sarvalokaikaśaṅkaram .

अथ नामावलिः

atha nāmāvaliḥ

  1. श्रीशङ्कराचार्यवर्याय नमः śrīśaṅkarācāryavaryāya namaḥ
  2. ब्रह्मानन्दप्रदायकाय नमः brahmānandapradāyakāya namaḥ
  3. अज्ञानतिमिरादित्याय नमः ajñānatimirādityāya namaḥ
  4. सुज्ञानाम्बुधिचन्द्रमसे नमः sujñānāmbudhicandramase namaḥ
  5. वर्णाश्रमप्रतिष्ठात्रे नमः varṇāśramapratiṣṭhātre namaḥ
  6. श्रीमते नमः śrīmate namaḥ
  7. मुक्तिप्रदायकाय नमः muktipradāyakāya namaḥ
  8. शिष्योपदेशनिरताय नमः śiṣyopadeśaniratāya namaḥ
  9. भक्ताभीष्टप्रदायकाय नमः bhaktābhīṣṭapradāyakāya namaḥ
  10. सूक्ष्मतत्त्वरहस्यज्ञाय नमः sūkṣmatattvarahasyajñāya namaḥ
  11. कार्याकार्यप्रबोधकाय नमः kāryākāryaprabodhakāya namaḥ
  12. ज्ञानमुद्राञ्चितकराय नमः jñānamudrāñcitakarāya namaḥ
  13. शिष्यहृत्तापहारकाय नमः śiṣyahṛttāpahārakāya namaḥ
  14. परिव्राजाश्रमोद्धर्त्रे नमः parivrājāśramoddhartre namaḥ
  15. सर्वतन्त्रस्वतन्त्रधिये नमः sarvatantrasvatantradhiye namaḥ
  16. अद्वैतस्थापनाचार्याय नमः advaitasthāpanācāryāya namaḥ
  17. साक्षाच्छङ्कररूपधृते नमः sākṣācchaṅkararūpadhṛte namaḥ
  18. षण्मतस्थापनाचार्याय नमः ṣaṇmatasthāpanācāryāya namaḥ
  19. त्रयीमार्गप्रकाशकाय नमः trayīmārgaprakāśakāya namaḥ
  20. वेदवेदान्ततत्त्वज्ञाय नमः vedavedāntatattvajñāya namaḥ
  21. दुर्वादिमतखण्डनाय नमः durvādimatakhaṇḍanāya namaḥ
  22. वैराग्यनिरताय नमः vairāgyaniratāya namaḥ
  23. शान्ताय नमः śāntāya namaḥ
  24. संसारार्णवतारकाय नमः saṃsārārṇavatārakāya namaḥ
  25. प्रसन्नवदनाम्भोजाय नमः prasannavadanāmbhojāya namaḥ
  26. परमार्थप्रकाशकाय नमः paramārthaprakāśakāya namaḥ
  27. पुराणस्मृतिसारज्ञाय नमः purāṇasmṛtisārajñāya namaḥ
  28. नित्यतृप्ताय नमः nityatṛptāya namaḥ
  29. महते नमः mahate namaḥ
  30. शुचये नमः śucaye namaḥ
  31. नित्यानन्दाय नमः nityānandāya namaḥ
  32. निरातङ्काय नमः nirātaṅkāya namaḥ
  33. निःसङ्गाय नमः niḥsaṅgāya namaḥ
  34. निर्मलात्मकाय नमः nirmalātmakāya namaḥ
  35. निर्ममाय नमः nirmamāya namaḥ
  36. निरहङ्काराय नमः nirahaṅkārāya namaḥ
  37. विश्ववन्द्यपदाम्बुजाय नमः viśvavandyapadāmbujāya namaḥ
  38. सत्त्वप्रधानाय नमः sattvapradhānāya namaḥ
  39. सद्भावाय नमः sadbhāvāya namaḥ
  40. सङ्ख्यातीतगुणोज्वलाय नमः saṅkhyātītaguṇojvalāya namaḥ
  41. अनघाय नमः anaghāya namaḥ
  42. सारहृदयाय नमः sārahṛdayāya namaḥ
  43. सुधिये नमः sudhiye namaḥ
  44. सारस्वतप्रदाय नमः sārasvatapradāya namaḥ
  45. सत्यात्मने नमः satyātmane namaḥ
  46. पुण्यशीलाय नमः puṇyaśīlāya namaḥ
  47. साङ्ख्ययोगविचक्षणाय नमः sāṅkhyayogavicakṣaṇāya namaḥ
  48. तपोराशये नमः taporāśaye namaḥ
  49. महातेजसे नमः mahātejase namaḥ
  50. गुणत्रयविभागविदे नमः guṇatrayavibhāgavide namaḥ
  51. कलिघ्नाय नमः kalighnāya namaḥ
  52. कालकर्मज्ञाय नमः kālakarmajñāya namaḥ
  53. तमोगुणनिवारकाय नमः tamoguṇanivārakāya namaḥ
  54. भगवते नमः bhagavate namaḥ
  55. भारतीजेत्रे नमः bhāratījetre namaḥ
  56. शारदाह्वानपण्डिताय नमः śāradāhvānapaṇḍitāya namaḥ
  57. धर्माधर्मविभागज्ञाय नमः dharmādharmavibhāgajñāya namaḥ
  58. लक्ष्यभेदप्रदर्शकाय नमः lakṣyabhedapradarśakāya namaḥ
  59. नादबिन्दुकलाभिज्ञाय नमः nādabindukalābhijñāya namaḥ
  60. योगिहृत्पद्मभास्कराय नमः yogihṛtpadmabhāskarāya namaḥ
  61. अतीन्द्रियज्ञाननिधये नमः atīndriyajñānanidhaye namaḥ
  62. नित्यानित्यविवेकवते नमः nityānityavivekavate namaḥ
  63. चिदानन्दाय नमः cidānandāya namaḥ
  64. चिन्मयात्मने नमः cinmayātmane namaḥ
  65. परकायप्रवेशकृते नमः parakāyapraveśakṛte namaḥ
  66. अमानुषचरित्राढ्याय नमः amānuṣacaritrāḍhyāya namaḥ
  67. क्षेमदायिने नमः kṣemadāyine namaḥ
  68. क्षमाकराय नमः kṣamākarāya namaḥ
  69. भव्याय नमः bhavyāya namaḥ
  70. भद्रप्रदाय नमः bhadrapradāya namaḥ
  71. भूरिमहिम्ने नमः bhūrimahimne namaḥ
  72. विश्वरञ्जकाय नमः viśvarañjakāya namaḥ
  73. स्वप्रकाशाय नमः svaprakāśāya namaḥ
  74. सदाधाराय नमः sadādhārāya namaḥ
  75. विश्वबन्धवे नमः viśvabandhave namaḥ
  76. शुभोदयाय नमः śubhodayāya namaḥ
  77. विशालकीर्तये नमः viśālakīrtaye namaḥ
  78. वागीशाय नमः vāgīśāya namaḥ
  79. सर्वलोकहितोत्सुकाय नमः sarvalokahitotsukāya namaḥ
  80. कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ
  81. काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः kāñcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ
  82. श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः śrīcakrātmakatāṭaṅkatoṣitāmbāmanorathāya namaḥ
  83. श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः śrībrahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ
  84. चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः caturdikcaturāmnāya pratiṣṭhātre namaḥ
  85. महामतये नमः mahāmataye namaḥ
  86. द्विसप्ततिमतोच्छेत्रे नमः dvisaptatimatocchetre namaḥ
  87. सर्वदिग्विजयप्रभवे नमः sarvadigvijayaprabhave namaḥ
  88. काषायवसनोपेताय नमः kāṣāyavasanopetāya namaḥ
  89. भस्मोद्धूलितविग्रहाय नमः bhasmoddhūlitavigrahāya namaḥ
  90. ज्ञानात्मकैकदण्डाढ्याय नमः jñānātmakaikadaṇḍāḍhyāya namaḥ
  91. कमण्डलुलसत्कराय नमः kamaṇḍalulasatkarāya namaḥ
  92. गुरुभूमण्डलाचार्याय नमः gurubhūmaṇḍalācāryāya namaḥ
  93. भगवत्पादसंज्ञकाय नमः bhagavatpādasaṃjñakāya namaḥ
  94. व्याससन्दर्शनप्रीताय नमः vyāsasandarśanaprītāya namaḥ
  95. ऋष्यशृङ्गपुरेश्वराय नमः ṛṣyaśṛṅgapureśvarāya namaḥ
  96. सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः saundaryalaharīmukhyabahustotravidhāyakāya namaḥ
  97. चतुष्षष्टिकलाभिज्ञाय नमः catuṣṣaṣṭikalābhijñāya namaḥ
  98. ब्रह्मराक्षसमोक्षदाय नमः brahmarākṣasamokṣadāya namaḥ
  99. श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ
  100. तोटकाचार्यसम्पूज्याय नमः toṭakācāryasampūjyāya namaḥ
  101. पद्मपादार्चिताङ्घ्रिकाय नमः padmapādārcitāṅghrikāya namaḥ
  102. हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः hastāmalakayogīndra brahmajñānapradāyakāya namaḥ
  103. सुरेश्वराख्यसच्छिष्यसन्न्यासाश्रमदायकाय नमः sureśvarākhyasacchiṣyasannyāsāśramadāyakāya namaḥ
  104. नृसिंहभक्ताय नमः nṛsiṃhabhaktāya namaḥ
  105. सद्रत्नगर्भहेरम्बपूजकाय नमः sadratnagarbhaherambapūjakāya namaḥ
  106. व्याख्यासिंहासनाधीशाय नमः vyākhyāsiṃhāsanādhīśāya namaḥ
  107. जगत्पूज्याय नमः jagatpūjyāya namaḥ
  108. जगद्गुरवे नमः jagadgurave namaḥ

॥ श्रीमच्छङ्करभगवत्पादाचार्यस्वामिने नमः ॥

. śrīmacchaṅkarabhagavatpādācāryasvāmine namaḥ .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names