Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

श्री-आदि-शङ्कराचार्य-अष्टोत्तर-शतनामावलिः

śrī-ādi-śaṅkarācārya-aṣṭottara-śatanāmāvaliḥ


  • ध्यानम्
    dhyānam
  • कैलासाचल मध्यस्थं कामिताभीष्टदायकम् । ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥
    kailāsācala madhyasthaṃ kāmitābhīṣṭadāyakam ; brahmādiprārthanāprāptadivyamānuṣavigraham .
  • भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् । सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
    bhaktānugrahaṇaikānta śānta svānta samujjvalam ; sarvajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum .
  • किङ्करीभूतभक्तैनःपङ्कजातविशोषणम् । ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
    kiṅkarībhūtabhaktainaḥpaṅkajātaviśoṣaṇam ; dhyāyāmi śaṅkarācāryaṃ sarvalokaikaśaṅkaram .
  • अथ नामावलिः
    atha nāmāvaliḥ
  • श्रीशङ्कराचार्यवर्याय नमः
    śrīśaṅkarācāryavaryāya namaḥ
  • ब्रह्मानन्दप्रदायकाय नमः
    brahmānandapradāyakāya namaḥ
  • अज्ञानतिमिरादित्याय नमः
    ajñānatimirādityāya namaḥ
  • सुज्ञानाम्बुधिचन्द्रमसे नमः
    sujñānāmbudhicandramase namaḥ
  • वर्णाश्रमप्रतिष्ठात्रे नमः
    varṇāśramapratiṣṭhātre namaḥ
  • श्रीमते नमः
    śrīmate namaḥ
  • मुक्तिप्रदायकाय नमः
    muktipradāyakāya namaḥ
  • शिष्योपदेशनिरताय नमः
    śiṣyopadeśaniratāya namaḥ
  • भक्ताभीष्टप्रदायकाय नमः
    bhaktābhīṣṭapradāyakāya namaḥ
  • सूक्ष्मतत्त्वरहस्यज्ञाय नमः
    sūkṣmatattvarahasyajñāya namaḥ
  • कार्याकार्यप्रबोधकाय नमः
    kāryākāryaprabodhakāya namaḥ
  • ज्ञानमुद्राञ्चितकराय नमः
    jñānamudrāñcitakarāya namaḥ
  • शिष्यहृत्तापहारकाय नमः
    śiṣyahṛttāpahārakāya namaḥ
  • परिव्राजाश्रमोद्धर्त्रे नमः
    parivrājāśramoddhartre namaḥ
  • सर्वतन्त्रस्वतन्त्रधिये नमः
    sarvatantrasvatantradhiye namaḥ
  • अद्वैतस्थापनाचार्याय नमः
    advaitasthāpanācāryāya namaḥ
  • साक्षाच्छङ्कररूपधृते नमः
    sākṣācchaṅkararūpadhṛte namaḥ
  • षण्मतस्थापनाचार्याय नमः
    ṣaṇmatasthāpanācāryāya namaḥ
  • त्रयीमार्गप्रकाशकाय नमः
    trayīmārgaprakāśakāya namaḥ
  • वेदवेदान्ततत्त्वज्ञाय नमः
    vedavedāntatattvajñāya namaḥ
  • दुर्वादिमतखण्डनाय नमः
    durvādimatakhaṇḍanāya namaḥ
  • वैराग्यनिरताय नमः
    vairāgyaniratāya namaḥ
  • शान्ताय नमः
    śāntāya namaḥ
  • संसारार्णवतारकाय नमः
    saṃsārārṇavatārakāya namaḥ
  • प्रसन्नवदनाम्भोजाय नमः
    prasannavadanāmbhojāya namaḥ
  • परमार्थप्रकाशकाय नमः
    paramārthaprakāśakāya namaḥ
  • पुराणस्मृतिसारज्ञाय नमः
    purāṇasmṛtisārajñāya namaḥ
  • नित्यतृप्ताय नमः
    nityatṛptāya namaḥ
  • महते नमः
    mahate namaḥ
  • शुचये नमः
    śucaye namaḥ
  • नित्यानन्दाय नमः
    nityānandāya namaḥ
  • निरातङ्काय नमः
    nirātaṅkāya namaḥ
  • निःसङ्गाय नमः
    niḥsaṅgāya namaḥ
  • निर्मलात्मकाय नमः
    nirmalātmakāya namaḥ
  • निर्ममाय नमः
    nirmamāya namaḥ
  • निरहङ्काराय नमः
    nirahaṅkārāya namaḥ
  • विश्ववन्द्यपदाम्बुजाय नमः
    viśvavandyapadāmbujāya namaḥ
  • सत्त्वप्रधानाय नमः
    sattvapradhānāya namaḥ
  • सद्भावाय नमः
    sadbhāvāya namaḥ
  • सङ्ख्यातीतगुणोज्वलाय नमः
    saṅkhyātītaguṇojvalāya namaḥ
  • अनघाय नमः
    anaghāya namaḥ
  • सारहृदयाय नमः
    sārahṛdayāya namaḥ
  • सुधिये नमः
    sudhiye namaḥ
  • सारस्वतप्रदाय नमः
    sārasvatapradāya namaḥ
  • सत्यात्मने नमः
    satyātmane namaḥ
  • पुण्यशीलाय नमः
    puṇyaśīlāya namaḥ
  • साङ्ख्ययोगविचक्षणाय नमः
    sāṅkhyayogavicakṣaṇāya namaḥ
  • तपोराशये नमः
    taporāśaye namaḥ
  • महातेजसे नमः
    mahātejase namaḥ
  • गुणत्रयविभागविदे नमः
    guṇatrayavibhāgavide namaḥ
  • कलिघ्नाय नमः
    kalighnāya namaḥ
  • कालकर्मज्ञाय नमः
    kālakarmajñāya namaḥ
  • तमोगुणनिवारकाय नमः
    tamoguṇanivārakāya namaḥ
  • भगवते नमः
    bhagavate namaḥ
  • भारतीजेत्रे नमः
    bhāratījetre namaḥ
  • शारदाह्वानपण्डिताय नमः
    śāradāhvānapaṇḍitāya namaḥ
  • धर्माधर्मविभागज्ञाय नमः
    dharmādharmavibhāgajñāya namaḥ
  • लक्ष्यभेदप्रदर्शकाय नमः
    lakṣyabhedapradarśakāya namaḥ
  • नादबिन्दुकलाभिज्ञाय नमः
    nādabindukalābhijñāya namaḥ
  • योगिहृत्पद्मभास्कराय नमः
    yogihṛtpadmabhāskarāya namaḥ
  • अतीन्द्रियज्ञाननिधये नमः
    atīndriyajñānanidhaye namaḥ
  • नित्यानित्यविवेकवते नमः
    nityānityavivekavate namaḥ
  • चिदानन्दाय नमः
    cidānandāya namaḥ
  • चिन्मयात्मने नमः
    cinmayātmane namaḥ
  • परकायप्रवेशकृते नमः
    parakāyapraveśakṛte namaḥ
  • अमानुषचरित्राढ्याय नमः
    amānuṣacaritrāḍhyāya namaḥ
  • क्षेमदायिने नमः
    kṣemadāyine namaḥ
  • क्षमाकराय नमः
    kṣamākarāya namaḥ
  • भव्याय नमः
    bhavyāya namaḥ
  • भद्रप्रदाय नमः
    bhūrimahimne namaḥ
  • भूरिमहिम्ने नमः
    bhūrimahimne namaḥ
  • विश्वरञ्जकाय नमः
    viśvarañjakāya namaḥ
  • स्वप्रकाशाय नमः
    svaprakāśāya namaḥ
  • सदाधाराय नमः
    sadādhārāya namaḥ
  • विश्वबन्धवे नमः
    viśvabandhave namaḥ
  • शुभोदयाय नमः
    śubhodayāya namaḥ
  • विशालकीर्तये नमः
    viśālakīrtaye namaḥ
  • वागीशाय नमः
    vāgīśāya namaḥ
  • सर्वलोकहितोत्सुकाय नमः
    sarvalokahitotsukāya namaḥ
  • कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः
    kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ
  • काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः
    kāñcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ
  • श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः
    śrīcakrātmakatāṭaṅkatoṣitāmbāmanorathāya namaḥ
  • श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः
    śrībrahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ
  • चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः
    caturdikcaturāmnāya pratiṣṭhātre namaḥ
  • महामतये नमः
    mahāmataye namaḥ
  • द्विसप्ततिमतोच्छेत्रे नमः
    dvisaptatimatocchetre namaḥ
  • सर्वदिग्विजयप्रभवे नमः
    sarvadigvijayaprabhave
  • काषायवसनोपेताय नमः
    kāṣāyavasanopetāya namaḥ
  • भस्मोद्धूलितविग्रहाय नमः
    bhasmoddhūlitavigrahāya namaḥ
  • ज्ञानात्मकैकदण्डाढ्याय नमः
    jñānātmakaikadaṇḍāḍhyāya namaḥ
  • कमण्डलुलसत्कराय नमः
    kamaṇḍalulasatkarāya namaḥ
  • गुरुभूमण्डलाचार्याय नमः
    gurubhūmaṇḍalācāryāya namaḥ
  • भगवत्पादसंज्ञकाय नमः
    bhagavatpādasaṃjñakāya namaḥ
  • व्याससन्दर्शनप्रीताय नमः
    vyāsasandarśanaprītāya namaḥ
  • ऋष्यशृङ्गपुरेश्वराय नमः
    ṛṣyaśṛṅgapureśvarāya namaḥ
  • सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः
    saundaryalaharīmukhyabahustotravidhāyakāya namaḥ
  • चतुष्षष्टिकलाभिज्ञाय नमः
    catuṣṣaṣṭikalābhijñāya namaḥ
  • ब्रह्मराक्षसमोक्षदाय नमः
    brahmarākṣasamokṣadāya namaḥ
  • श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः
    śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ
  • तोटकाचार्यसम्पूज्याय नमः
    toṭakācāryasampūjyāya namaḥ
  • पद्मपादार्चिताङ्घ्रिकाय नमः
    padmapādārcitāṅghrikāya namaḥ
  • हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः
    hastāmalakayogīndra brahmajñānapradāyakāya namaḥ
  • सुरेश्वराख्यसच्छिष्यसन्न्यासाश्रमदायकाय नमः
    sureśvarākhyasacchiṣyasannyāsāśramadāyakāya namaḥ
  • नृसिंहभक्ताय नमः
    nṛsiṃhabhaktāya namaḥ
  • सद्रत्नगर्भहेरम्बपूजकाय नमः
    sadratnagarbhaherambapūjakāya namaḥ
  • व्याख्यासिंहासनाधीशाय नमः
    vyākhyāsiṃhāsanādhīśāya namaḥ
  • जगत्पूज्याय नमः
    jagatpūjyāya namaḥ
  • जगद्गुरवे नमः
    jagadgurave namaḥ
  • ॥ श्रीमच्छङ्करभगवत्पादाचार्यस्वामिने नमः ॥
    . śrīmacchaṅkarabhagavatpādācāryasvāmine namaḥ .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri