ध्यानम्
dhyānam
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥
kailāsācala madhyasthaṃ kāmitābhīṣṭadāyakam ;
brahmādiprārthanāprāptadivyamānuṣavigraham .
भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।
सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
bhaktānugrahaṇaikānta śānta svānta samujjvalam ;
sarvajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum .
किङ्करीभूतभक्तैनःपङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
kiṅkarībhūtabhaktainaḥpaṅkajātaviśoṣaṇam ;
dhyāyāmi śaṅkarācāryaṃ sarvalokaikaśaṅkaram .
अथ नामावलिः
atha nāmāvaliḥ
श्रीशङ्कराचार्यवर्याय नमः
śrīśaṅkarācāryavaryāya namaḥ
ब्रह्मानन्दप्रदायकाय नमः
brahmānandapradāyakāya namaḥ
अज्ञानतिमिरादित्याय नमः
ajñānatimirādityāya namaḥ
सुज्ञानाम्बुधिचन्द्रमसे नमः
sujñānāmbudhicandramase namaḥ
वर्णाश्रमप्रतिष्ठात्रे नमः
varṇāśramapratiṣṭhātre namaḥ
श्रीमते नमः
śrīmate namaḥ
मुक्तिप्रदायकाय नमः
muktipradāyakāya namaḥ
शिष्योपदेशनिरताय नमः
śiṣyopadeśaniratāya namaḥ
भक्ताभीष्टप्रदायकाय नमः
bhaktābhīṣṭapradāyakāya namaḥ
सूक्ष्मतत्त्वरहस्यज्ञाय नमः
sūkṣmatattvarahasyajñāya namaḥ
कार्याकार्यप्रबोधकाय नमः
kāryākāryaprabodhakāya namaḥ
ज्ञानमुद्राञ्चितकराय नमः
jñānamudrāñcitakarāya namaḥ
शिष्यहृत्तापहारकाय नमः
śiṣyahṛttāpahārakāya namaḥ
परिव्राजाश्रमोद्धर्त्रे नमः
parivrājāśramoddhartre namaḥ
सर्वतन्त्रस्वतन्त्रधिये नमः
sarvatantrasvatantradhiye namaḥ
अद्वैतस्थापनाचार्याय नमः
advaitasthāpanācāryāya namaḥ
साक्षाच्छङ्कररूपधृते नमः
sākṣācchaṅkararūpadhṛte namaḥ
षण्मतस्थापनाचार्याय नमः
ṣaṇmatasthāpanācāryāya namaḥ
त्रयीमार्गप्रकाशकाय नमः
trayīmārgaprakāśakāya namaḥ
वेदवेदान्ततत्त्वज्ञाय नमः
vedavedāntatattvajñāya namaḥ
दुर्वादिमतखण्डनाय नमः
durvādimatakhaṇḍanāya namaḥ
वैराग्यनिरताय नमः
vairāgyaniratāya namaḥ
शान्ताय नमः
śāntāya namaḥ
संसारार्णवतारकाय नमः
saṃsārārṇavatārakāya namaḥ
प्रसन्नवदनाम्भोजाय नमः
prasannavadanāmbhojāya namaḥ
परमार्थप्रकाशकाय नमः
paramārthaprakāśakāya namaḥ
पुराणस्मृतिसारज्ञाय नमः
purāṇasmṛtisārajñāya namaḥ
नित्यतृप्ताय नमः
nityatṛptāya namaḥ
महते नमः
mahate namaḥ
शुचये नमः
śucaye namaḥ
नित्यानन्दाय नमः
nityānandāya namaḥ
निरातङ्काय नमः
nirātaṅkāya namaḥ
निःसङ्गाय नमः
niḥsaṅgāya namaḥ
निर्मलात्मकाय नमः
nirmalātmakāya namaḥ
निर्ममाय नमः
nirmamāya namaḥ
निरहङ्काराय नमः
nirahaṅkārāya namaḥ
विश्ववन्द्यपदाम्बुजाय नमः
viśvavandyapadāmbujāya namaḥ
सत्त्वप्रधानाय नमः
sattvapradhānāya namaḥ
सद्भावाय नमः
sadbhāvāya namaḥ
सङ्ख्यातीतगुणोज्वलाय नमः
saṅkhyātītaguṇojvalāya namaḥ
अनघाय नमः
anaghāya namaḥ
सारहृदयाय नमः
sārahṛdayāya namaḥ
सुधिये नमः
sudhiye namaḥ
सारस्वतप्रदाय नमः
sārasvatapradāya namaḥ
सत्यात्मने नमः
satyātmane namaḥ
पुण्यशीलाय नमः
puṇyaśīlāya namaḥ
साङ्ख्ययोगविचक्षणाय नमः
sāṅkhyayogavicakṣaṇāya namaḥ
तपोराशये नमः
taporāśaye namaḥ
महातेजसे नमः
mahātejase namaḥ
गुणत्रयविभागविदे नमः
guṇatrayavibhāgavide namaḥ
कलिघ्नाय नमः
kalighnāya namaḥ
कालकर्मज्ञाय नमः
kālakarmajñāya namaḥ
तमोगुणनिवारकाय नमः
tamoguṇanivārakāya namaḥ
भगवते नमः
bhagavate namaḥ
भारतीजेत्रे नमः
bhāratījetre namaḥ
शारदाह्वानपण्डिताय नमः
śāradāhvānapaṇḍitāya namaḥ
धर्माधर्मविभागज्ञाय नमः
dharmādharmavibhāgajñāya namaḥ
लक्ष्यभेदप्रदर्शकाय नमः
lakṣyabhedapradarśakāya namaḥ
नादबिन्दुकलाभिज्ञाय नमः
nādabindukalābhijñāya namaḥ
योगिहृत्पद्मभास्कराय नमः
yogihṛtpadmabhāskarāya namaḥ
अतीन्द्रियज्ञाननिधये नमः
atīndriyajñānanidhaye namaḥ
नित्यानित्यविवेकवते नमः
nityānityavivekavate namaḥ
चिदानन्दाय नमः
cidānandāya namaḥ
चिन्मयात्मने नमः
cinmayātmane namaḥ
परकायप्रवेशकृते नमः
parakāyapraveśakṛte namaḥ
अमानुषचरित्राढ्याय नमः
amānuṣacaritrāḍhyāya namaḥ
क्षेमदायिने नमः
kṣemadāyine namaḥ
क्षमाकराय नमः
kṣamākarāya namaḥ
भव्याय नमः
bhavyāya namaḥ
भद्रप्रदाय नमः
bhūrimahimne namaḥ
भूरिमहिम्ने नमः
bhūrimahimne namaḥ
विश्वरञ्जकाय नमः
viśvarañjakāya namaḥ
स्वप्रकाशाय नमः
svaprakāśāya namaḥ
सदाधाराय नमः
sadādhārāya namaḥ
विश्वबन्धवे नमः
viśvabandhave namaḥ
शुभोदयाय नमः
śubhodayāya namaḥ
विशालकीर्तये नमः
viśālakīrtaye namaḥ
वागीशाय नमः
vāgīśāya namaḥ
सर्वलोकहितोत्सुकाय नमः
sarvalokahitotsukāya namaḥ
कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः
kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ
काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः
kāñcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ
श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः
śrīcakrātmakatāṭaṅkatoṣitāmbāmanorathāya namaḥ
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः
śrībrahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ
चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः
caturdikcaturāmnāya pratiṣṭhātre namaḥ
महामतये नमः
mahāmataye namaḥ
द्विसप्ततिमतोच्छेत्रे नमः
dvisaptatimatocchetre namaḥ
सर्वदिग्विजयप्रभवे नमः
sarvadigvijayaprabhave
काषायवसनोपेताय नमः
kāṣāyavasanopetāya namaḥ
भस्मोद्धूलितविग्रहाय नमः
bhasmoddhūlitavigrahāya namaḥ
ज्ञानात्मकैकदण्डाढ्याय नमः
jñānātmakaikadaṇḍāḍhyāya namaḥ
कमण्डलुलसत्कराय नमः
kamaṇḍalulasatkarāya namaḥ
गुरुभूमण्डलाचार्याय नमः
gurubhūmaṇḍalācāryāya namaḥ
भगवत्पादसंज्ञकाय नमः
bhagavatpādasaṃjñakāya namaḥ
व्याससन्दर्शनप्रीताय नमः
vyāsasandarśanaprītāya namaḥ
ऋष्यशृङ्गपुरेश्वराय नमः
ṛṣyaśṛṅgapureśvarāya namaḥ
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः
saundaryalaharīmukhyabahustotravidhāyakāya namaḥ
चतुष्षष्टिकलाभिज्ञाय नमः
catuṣṣaṣṭikalābhijñāya namaḥ
ब्रह्मराक्षसमोक्षदाय नमः
brahmarākṣasamokṣadāya namaḥ
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः
śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ
तोटकाचार्यसम्पूज्याय नमः
toṭakācāryasampūjyāya namaḥ
पद्मपादार्चिताङ्घ्रिकाय नमः
padmapādārcitāṅghrikāya namaḥ
हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः
hastāmalakayogīndra brahmajñānapradāyakāya namaḥ
सुरेश्वराख्यसच्छिष्यसन्न्यासाश्रमदायकाय नमः
sureśvarākhyasacchiṣyasannyāsāśramadāyakāya namaḥ
नृसिंहभक्ताय नमः
nṛsiṃhabhaktāya namaḥ
सद्रत्नगर्भहेरम्बपूजकाय नमः
sadratnagarbhaherambapūjakāya namaḥ
व्याख्यासिंहासनाधीशाय नमः
vyākhyāsiṃhāsanādhīśāya namaḥ
जगत्पूज्याय नमः
jagatpūjyāya namaḥ
जगद्गुरवे नमः
jagadgurave namaḥ
॥ श्रीमच्छङ्करभगवत्पादाचार्यस्वामिने नमः ॥
. śrīmacchaṅkarabhagavatpādācāryasvāmine namaḥ .