Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

कालभैरवाष्टकम् kālabhairavāṣṭakam

देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिबृन्दवन्दितं दिगम्बरं
काशिकापुराधिनाथकालभैरवं भजे ॥ १ ॥

devarājasevyamānapāvanāṅghripaṅkajaṃ
vyālayajñasūtraminduśekharaṃ kṛpākaram ;
nāradādiyogibṛndavanditaṃ digambaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 1 .

भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमम्बुजाक्षमस्तशून्यमक्षरं
काशिकापुराधिनाथकालभैरवं भजे ॥ २ ॥

bhānukoṭibhāsvaraṃ bhavābdhitārakaṃ paraṃ
nīlakaṇṭhamīpsitārthadāyakaṃ trilocanam ;
kālakālamambujākṣamastaśūnyamakṣaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 2 .

शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे ॥ ३ ॥

śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṃ
śyāmakāyamādidevamakṣaraṃ nirāmayam ;
bhīmavikramaṃ prabhuṃ vicitratāṇḍavapriyaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 3 .

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थिरं समस्तलोकविग्रहम् ।
निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ४ ॥

bhuktimuktidāyakaṃ praśastacāruvigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalokavigraham ;
nikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 4 .

धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णकेशपाशशोभिताङ्गनिर्मलं
काशिकापुराधिनाथकालभैरवं भजे ॥ ५ ॥

dharmasetupālakaṃ tvadharmamārganāśakaṃ
karmapāśamocakaṃ suśarmadāyakaṃ vibhum ;
svarṇavarṇakeśapāśaśobhitāṅganirmalaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 5 .

रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रभूषणं
काशिकापुराधिनाथकालभैरवं भजे ॥ ६ ॥

ratnapādukāprabhābhirāmapādayugmakaṃ
nityamadvitīyamiṣṭadaivataṃ nirañjanam ;
mṛtyudarpanāśanaṃ karāladaṃṣṭrabhūṣaṇaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 6 .

अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे ॥ ७ ॥

aṭṭahāsabhinnapadmajāṇḍakośasantatiṃ
dṛṣṭipātanaṣṭapāpajālamugraśāsanam ;
aṣṭasiddhidāyakaṃ kapālamālikādharaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 7 .

भूतसङ्घनायकं विशालकीर्तिदायकं
काशिवासिलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ८ ॥

bhūtasaṅghanāyakaṃ viśālakīrtidāyakaṃ
kāśivāsilokapuṇyapāpaśodhakaṃ vibhum ;
nītimārgakovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 8 .

कालभैरवाष्टकं पठन्ति ये मनोहरं
ज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् ।
शोकमोहलोभदैन्यकोपतापनाशनं
ते प्रयान्ति कालभेरवाङ्घ्रिसन्निधिं ध्रुवम् ॥ ९ ॥

kālabhairavāṣṭakaṃ paṭhanti ye manoharaṃ
jñānamuktisādhakaṃ vicitrapuṇyavardhanam ;
śokamohalobhadainyakopatāpanāśanaṃ
te prayānti kālabheravāṅghrisannidhiṃ dhruvam . 9 .

॥ कालभैरवाष्टकं सम्पूर्णम् ॥

. kālabhairavāṣṭakaṃ sampūrṇam .


 
  • Just as in this body, the embodied one passes through boyhood, youth, and old age, so does one pass into another body. With reference to this (birth, aging and death), the wise man is not disturbed. Bhagavan Sri Krishna on Significance of God
  • An object continues to be dear as long as one derives pleasure from it and it is detested for the duration that it causes pain. The same object cannot be always liked or disliked. Sometimes, that which is not dear may become dear. Moreover, that which was loveable can turn unpleasant. The Atma, towards which affection never wanes, is always the most beloved. Jagadguru Sri Adi Shankara Bhagavatpada on Shatashloki
  • Blessings are the monopoly of God and we must all pray for his gracious blessings. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • It is pitiful that when many of us are asked, “who are you?”, The first thought that arises is “I am a Keralite”, or “I am a Punjabi”, etc. The thought that should immediately stem is “I am an Indian”. If people first feel that they are Indians and only then think of divisions, the nation will have great prosperity and the divisive forces will not be operative as they are today. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • Instead of using the tongue for speaking futile issues, use it to chant the names of God. God shall then guide you along the right and beneficial path. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names