Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

श्रीगणाधिपपञ्चरत्नम्

śrīgaṇādhipapañcaratnam


  • श्रीशृङ्गेरी जगद्रुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती महास्वामिभिः विरचितम्
    śrīśṛṅgerī jagadruru śrīsaccidānandaśivābhinavanṛsiṃhabhāratī mahāsvāmibhiḥ viracitam
  • सरागलोकदुर्लभं विरागिलोकपूजितं सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥१॥
    sarāgalokadurlabhaṃ virāgilokapūjitaṃ surāsurairnamaskṛtaṃ jarāpamṛtyunāśakam ; girā guruṃ śriyā hariṃ jayanti yatpadārcakā namāmi taṃ gaṇādhipaṃ kṛpāpayaḥ payonidhim .1.
  • गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् । सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततं शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् ॥२॥
    girīndrajāmukhāmbujapramodadānabhāskaraṃ karīndravaktramānatāghasaṅghavāraṇodyatam ; sarīsṛpeśabaddhakukṣimāśrayāmi santataṃ śarīrakāntinirjitābjabandhubālasantatim .2.
  • शुकादिमौनिवन्दितं गकारवाच्यमक्षरं प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये । चकासतं चतुर्भुजैर्विकासिपद्मपूजितं प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम्॥३॥
    śukādimaunivanditaṃ gakāravācyamakṣaraṃ prakāmamiṣṭadāyinaṃ sakāmanamrapaṅktaye ; cakāsataṃ caturbhujairvikāsipadmapūjitaṃ prakāśitātmatattvakaṃ namāmyahaṃ gaṇādhipam.3.
  • नाराधिपत्वदायिकं स्वरादिलोकनायकं ज्वरादिरोगवारकं निराकृतासुरव्रजम् । कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैर्हृदा सदा विभावितम् मुदा नमामि विध्नपम् ॥४॥
    nārādhipatvadāyikaṃ svarādilokanāyakaṃ jvarādirogavārakaṃ nirākṛtāsuravrajam ; karāmbujollasatsṛṇiṃ vikāraśūnyamānasairhṛdā sadā vibhāvitam mudā namāmi vidhnapam .4.
  • श्रमापनोदनक्षमं समाहितान्तरात्मनां सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् । रमाधवादिपूजितं यमान्तकात्मसम्भवं शमादिषड्गुणप्रदं नमाम्यहं विभूतये ॥५॥
    śramāpanodanakṣamaṃ samāhitāntarātmanāṃ sumādibhiḥ sadārcitaṃ kṣamānidhiṃ gaṇādhipam ; ramādhavādipūjitaṃ yamāntakātmasambhavaṃ śamādiṣaḍguṇapradaṃ namāmyahaṃ vibhūtaye .5.
  • गणाधिपस्य पञ्चकं नृणामभीष्टदायकं प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः । भवन्ति ते विदां पुरःप्रगीतवैभवा जवाच्चिरायुषोऽधिकश्रियः सुसूनवो न संशयः ॥६॥
    gaṇādhipasya pañcakaṃ nṛṇāmabhīṣṭadāyakaṃ praṇāmapūrvakaṃ janāḥ paṭhanti ye mudāyutāḥ ; bhavanti te vidāṃ puraḥpragītavaibhavā javāccirāyuṣo’dhikaśriyaḥ susūnavo na saṃśayaḥ .6.
  • ॥इति गणाधिपपञ्चरत्नम् ॥
    .iti gaṇādhipapañcaratnam .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri