Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

श्रीगणेशभुजङ्गम्

śrīgaṇeśabhujaṅgam


  • रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् । लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥१॥
    raṇatkṣudraghaṇṭāninādābhirāmaṃ calattāṇḍavoddaṇḍavatpadmatālam ; lasattundilāṅgoparivyālahāraṃ gaṇādhīśamīśānasūnuṃ tamīḍe .1.
  • ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥२॥
    dhvanidhvaṃsavīṇālayollāsivaktraṃ sphuracchuṇḍadaṇḍollasadbījapūram ; galaddarpasaugandhyalolālimālaṃ gaṇādhīśamīśānasūnuṃ tamīḍe .2.
  • प्रकाशज्जपारक्तरत्नप्रसून – प्रवालप्रभातारुणज्योतिरेकम् । प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसूनुं तमीडे ॥३॥
    prakāśajjapāraktaratnaprasūna – pravālaprabhātāruṇajyotirekam ; pralambodaraṃ vakratuṇḍaikadantaṃ gaṇādhīśamīśānasūnuṃ tamīḍe .3.
  • विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसच्चन्द्ररेखाविभूषम् । विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसूनुं तमीडे ॥४॥
    vicitrasphuradratnamālākirīṭaṃ kirīṭollasaccandrarekhāvibhūṣam ; vibhūṣaikabhūṣaṃ bhavadhvaṃsahetuṃ gaṇādhīśamīśānasūnuṃ tamīḍe .4.
  • उदञ्चद्भुजावल्लरीदृश्यमूलो – च्चलद्भूलताविभ्रमभ्राजदक्षम् । मरुत्सुन्दरीचामरैः सेव्यमानं गणाधीशमीशानसूनुं तमीडे ॥५॥
    udañcadbhujāvallarīdṛśyamūlo – ccaladbhūlatāvibhramabhrājadakṣam ; marutsundarīcāmaraiḥ sevyamānaṃ gaṇādhīśamīśānasūnuṃ tamīḍe .5.
  • स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलोदारलीलावतारम् । कलाबिन्दुगं गीयते योगिवर्यै – र्गणाधीशमीशानसूनुं तमीडे ॥६॥
    sphuranniṣṭhurālolapiṅgākṣitāraṃ kṛpākomalodāralīlāvatāram ; kalābindugaṃ gīyate yogivaryai – rgaṇādhīśamīśānasūnuṃ tamīḍe .6.
  • यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानन्दमाकारशून्यम् । परं पारमोङ्कारमाम्नायगर्भं वदन्ति प्रगल्भं पुराणं तमीडे ॥७॥
    yamekākṣaraṃ nirmalaṃ nirvikalpaṃ guṇātītamānandamākāraśūnyam ; paraṃ pāramoṅkāramāmnāyagarbhaṃ vadanti pragalbhaṃ purāṇaṃ tamīḍe .7.
  • चिदानन्दसान्द्राय शान्ताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् । नमोऽनन्तलीलाय कैवल्यभासे नमो विश्वबीज प्रसीदेशसूनो ॥८॥
    cidānandasāndrāya śāntāya tubhyaṃ namo viśvakartre ca hartre ca tubhyam ; namo’nantalīlāya kaivalyabhāse namo viśvabīja prasīdeśasūno .8.
  • इमं सुस्तवं प्रातरुत्थाय भक्त्या पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् । गणेशप्रसादेन सिध्यन्ति वाचो गणेशे विभौ दुर्लभं किं प्रसन्ने ॥९॥
    imaṃ sustavaṃ prātarutthāya bhaktyā paṭhedyastu martyo labhetsarvakāmān ; gaṇeśaprasādena sidhyanti vāco gaṇeśe vibhau durlabhaṃ kiṃ prasanne .9.

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri