Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

लक्ष्मीनरसिंहाष्टोत्तरशतनामावलिः

lakṣmīnarasiṃhāṣṭottaraśatanāmāvaliḥ


  • नारसिंहाय नमः
    nārasiṃhāya namaḥ
  • महासिंहाय नमः
    mahāsiṃhāya namaḥ
  • दिव्यसिंहाय नमः
    divyasiṃhāya namaḥ
  • महाबलाय नमः
    mahābalāya namaḥ
  • उग्रसिंहाय नमः
    ugrasiṃhāya namaḥ
  • महादेवाय नमः
    mahādevāya namaḥ
  • स्तम्भजाय नमः
    stambhajāya namaḥ
  • उग्रलोचनाय नमः
    ugralocanāya namaḥ
  • रौद्राय नमः
    raudrāya namaḥ
  • सर्वाद्भुताय नमः
    sarvādbhutāya namaḥ
  • श्रीमते नमः
    śrīmate namaḥ
  • योगानन्दाय नमः
    yogānandāya namaḥ
  • त्रिविक्रमाय नमः
    trivikramāya namaḥ
  • हरये नमः
    haraye namaḥ
  • कोलाहलाय नमः
    kolāhalāya namaḥ
  • चक्रिणे नमः
    cakriṇe namaḥ
  • विजयाय नमः
    vijayāya namaḥ
  • जयवर्धनाय नमः
    jayavardhanāya namaḥ
  • पञ्चाननाय नमः
    pañcānanāya namaḥ
  • परब्रह्मणे नमः
    parabrahmaṇe namaḥ
  • अघोराय नमः
    aghorāya namaḥ
  • घोरविक्रमाय नमः
    ghoravikramāya namaḥ
  • ज्वलन्मुखाय नमः
    jvalanmukhāya namaḥ
  • महाज्वालाय नमः
    mahājvālāya namaḥ
  • ज्वालामालिने नमः
    jvālāmāline namaḥ
  • महाप्रभवे नमः
    mahāprabhave namaḥ
  • निटिलाक्षाय नमः
    niṭilākṣāya namaḥ
  • सहस्राक्षाय नमः
    sahasrākṣāya namaḥ
  • दुर्निरीक्ष्याय नमः
    durnirīkṣyāya namaḥ
  • प्रतापनाय नमः
    pratāpanāya namaḥ
  • महादंष्ट्रायुधाय नमः
    mahādaṃṣṭrāyudhāya namaḥ
  • प्राज्ञाय नमः
    prājñāya namaḥ
  • चण्डकोपिने नमः
    caṇḍakopine namaḥ
  • सदाशिवाय नमः
    sadāśivāya namaḥ
  • हिरण्यकशिपुध्वंसिने नमः
    hiraṇyakaśipudhvaṃsine namaḥ
  • दैत्यदानवभञ्जनाय नमः
    daityadānavabhañjanāya namaḥ
  • गुणभद्राय नमः
    guṇabhadrāya namaḥ
  • महाभद्राय नमः
    mahābhadrāya namaḥ
  • बलभद्राय नमः
    balabhadrāya namaḥ
  • सुभद्रकाय नमः
    subhadrakāya namaḥ
  • करालाय नमः
    karālāya namaḥ
  • विकरालाय नमः
    vikarālāya namaḥ
  • विकर्त्रे नमः
    vikartre namaḥ
  • सर्वकर्तृकाय नमः
    sarvakartṛkāya namaḥ
  • शिंशुमाराय नमः
    śiṃśumārāya namaḥ
  • त्रिलोकात्मने नमः
    trilokātmane namaḥ
  • ईशाय नमः
    īśāya namaḥ
  • सर्वेश्वराय नमः
    sarveśvarāya namaḥ
  • विभवे नमः
    vibhave namaḥ
  • भैरवाडम्बराय नमः
    bhairavāḍambarāya namaḥ
  • दिव्याय नमः
    divyāya namaḥ
  • अच्युताय नमः
    acyutāya namaḥ
  • कवये माधवाय नमः
    kavaye mādhavāya namaḥ
  • अधोक्षजाय नमः
    adhokṣajāya namaḥ
  • अक्षराय नमः
    akṣarāya namaḥ
  • शर्वाय नमः
    śarvāya namaḥ
  • वनमालिने नमः
    vanamāline namaḥ
  • वरप्रदाय नमः
    varapradāya namaḥ
  • विश्वम्भराय नमः
    viśvambharāya namaḥ
  • अद्भुताय नमः
    adbhutāya namaḥ
  • भव्याय नमः
    bhavyāya namaḥ
  • श्रीविष्णवे नमः
    śrīviṣṇave namaḥ
  • पुरुषोत्तमाय नमः
    puruṣottamāya namaḥ
  • अनघास्त्राय नमः
    anaghāstrāya namaḥ
  • नखास्त्राय नमः
    nakhāstrāya namaḥ
  • सूर्यज्योतिषे नमः
    sūryajyotiṣe namaḥ
  • सुरेश्वराय नमः
    sureśvarāya namaḥ
  • सहस्रबाहवे नमः
    sahasrabāhave namaḥ
  • सर्वज्ञाय नमः
    sarvajñāya namaḥ
  • सर्वसिद्धिप्रदायकाय नमः
    sarvasiddhipradāyakāya namaḥ
  • वज्रदंष्ट्राय नमः
    vajradaṃṣṭrāya namaḥ
  • वज्रनखाय नमः
    vajranakhāya namaḥ
  • महानन्दाय नमः
    mahānandāya namaḥ
  • परन्तपाय नमः
    parantapāya namaḥ
  • सर्वमन्त्रैकरूपाय नमः
    sarvamantraikarūpāya namaḥ
  • सर्वयन्त्रविदारणाय नमः
    sarvayantravidāraṇāya namaḥ
  • सर्वतन्त्रात्मकाय नमः
    sarvatantrātmakāya namaḥ
  • अव्यक्ताय नमः
    avyaktāya namaḥ
  • सुव्यक्ताय नमः
    suvyaktāya namaḥ
  • भक्तवत्सलाय नमः
    bhaktavatsalāya namaḥ
  • वैशाखशुक्लभूतोत्थाय नमः
    vaiśākhaśuklabhūtotthāya namaḥ
  • शरणागतवत्सलाय नमः
    śaraṇāgatavatsalāya namaḥ
  • उदारकीर्तये नमः
    udārakīrtaye namaḥ
  • पुण्यात्मने नमः
    puṇyātmane namaḥ
  • महात्मने नमः
    mahātmane namaḥ
  • चण्डविक्रमाय नमः
    caṇḍavikramāya namaḥ
  • वेदत्रयप्रपूज्याय नमः
    vedatrayaprapūjyāya namaḥ
  • भगवते नमः
    bhagavate namaḥ
  • परमेश्वराय नमः
    parameśvarāya namaḥ
  • श्रीवत्साङ्काय नमः
    śrīvatsāṅkāya namaḥ
  • श्रीनिवासाय नमः
    śrīnivāsāya namaḥ
  • जगद्व्यापिने नमः
    jagadvyāpine namaḥ
  • जगन्मयाय नमः
    jaganmayāya namaḥ
  • जगत्पालाय नमः
    jagatpālāya namaḥ
  • जगन्नाथाय नमः
    jagannāthāya namaḥ
  • महाकायाय नमः
    mahākāyāya namaḥ
  • द्विरूपभृते नमः
    dvirūpabhṛte namaḥ
  • परमात्मने नमः
    paramātmane namaḥ
  • परस्मै ज्योतिषे नमः
    parasmai jyotiṣe namaḥ
  • निर्गुणाय नमः
    nirguṇāya namaḥ
  • नृकेसरिणे नमः
    nṛkesariṇe namaḥ
  • परतत्त्वाय नमः
    பரதத்த்வாய நம:
  • परन्धाम्ने नमः
    parandhāmne namaḥ
  • सच्चिदानन्दविग्रहाय नमः
    saccidānandavigrahāya namaḥ
  • लक्ष्मीनृसिंहाय नमः
    lakṣmīnṛsiṃhāya namaḥ
  • सर्वात्मने नमः
    sarvātmane namaḥ
  • धीराय नमः
    dhīrāya namaḥ
  • प्रह्लादपालकाय नमः
    prahlādapālakāya namaḥ
  • श्रीलक्ष्मीनृसिंहस्वामिने नमः
    śrīlakṣmīnṛsiṃhasvāmine namaḥ
  • इति श्रीलक्ष्मीनरसिंहाष्टोत्तरशतनामावलिः समाप्ता
    iti śrīlakṣmīnarasiṃhāṣṭottaraśatanāmāvaliḥ samāptā

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri