Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

शारदा-पञ्चरत्नस्तुतिः

śāradā-pañcaratnastutiḥ


  • श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते । पीठे तां रविकोटिदीप्तिसहितां राराज्यमानां शिवां राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥ १ ॥
    śrīmacchaṅkaradeśikendraracite tuṅgāpagātīrage śṛṅgeryākhyapurasthite suvimale sanmaunisaṃsevite ; pīṭhe tāṃ ravikoṭidīptisahitāṃ rārājyamānāṃ śivāṃ rājīvākṣamukhāmarārcitapadāṃ vande sadā śāradām . 1 .
  • पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् । विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥ २ ॥
    pādānamrajanārtināśanipuṇāṃ nādānusandhāyinīṃ vedāntapratipādyamānavibhavāṃ vādādiśaktipradām ; vidyākalpalatāṃ caturmukhamukhāmbhojātasūryāyitāṃ vidyātīrthagurūttamairaharahaḥ saṃsevyamānāṃ bhaje . 2 .
  • ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं दैत्यव्रातविनाशिनीं कचजितप्रावृट्पयोदां शिवम् । संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥ ३ ॥
    īṣatsmeramukhāmbujāṃ kucabharānamrāṃ trilokāvanīṃ daityavrātavināśinīṃ kacajitaprāvṛṭpayodāṃ śivam ; saṃsārārṇavamagnadīnajanatāsantāpasannāśinīṃ vande tāṃ śubhadāmananyaśaraṇaḥ svānte sadā śāradām . 3 .
  • कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां कामारेस्सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् । कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां कञ्जोद्भूतमनःप्रियां हृदि भजे भक्त्या सदा शारदाम् ॥ ४ ॥
    kāruṇyāmṛtavārirāśimaniśaṃ keyūrahārairvṛtāṃ kāmāressahajāṃ karābjavilasatkīrāṃ kuberārcitām ; kāmakrodhamukhārivargaśamanīṃ kaivalyasampatpradāṃ kañjodbhūtamanaḥpriyāṃ hṛdi bhaje bhaktyā sadā śāradām . 4 .
  • नित्याऽनित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् । नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥ ५ ॥
    nityā’nityavivekadānanipuṇāṃ stutyāṃ mukundādibhiḥ yatyākāraśaśāṅkamaulivinutāṃ satyāpitasvāśravām ; natyā kevalameva tuṣṭahṛdayāṃ tyaktvā’nyadevānahaṃ bhaktyā me hṛdayāmbuje’navarataṃ vande sadā śāradām . 5 .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri