Sri Shankara Jayanti Mahotsava

Learn More
Sringeri Sharada Peetham
Resources

Resources

शिव-पञ्चाक्षर-स्तोत्रम्

śiva-pañcākṣara-stotram


  • नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १ ॥
    nāgendrahārāya trilocanāya bhasmāṅgarāgāya maheśvarāya ; nityāya śuddhāya digambarāya tasmai nakārāya namaḥ śivāya . 1
  • मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय । मन्दारमुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २ ॥
    mandākinīsalilacandanacarcitāya nandīśvarapramathanāthamaheśvarāya ; mandāramukhyabahupuṣpasupūjitāya tasmai makārāya namaḥ śivāya . 2 .
  • शिवाय गौरीवदनारविन्द- सूर्याय दक्षाध्वरनाशकाय । श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३ ॥
    śivāya gaurīvadanāravinda- sūryāya dakṣādhvaranāśakāya ; śrīnīlakaṇṭhāya vṛṣadhvajāya tasmai śikārāya namaḥ śivāya . 3 .
  • वसिष्ठकुम्भोद्भवगौतमादि- मुनीन्द्रदेवार्चितशेखराय । चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४ ॥
    vasiṣṭhakumbhodbhavagautamādi- munīndradevārcitaśekharāya ; candrārkavaiśvānaralocanāya tasmai vakārāya namaḥ śivāya . 4 .
  • यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५ ॥
    yakṣasvarūpāya jaṭādharāya pinākahastāya sanātanāya ; divyāya devāya digambarāya tasmai yakārāya namaḥ śivāya . 5 .
  • ॥ शिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥
    . śivapañcākṣarastotraṃ sampūrṇam .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri