Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीसुब्रह्मण्यभुजङ्गम् śrīsubrahmaṇyabhujaṅgam

सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्तिवक्त्रापि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं कापि कल्याणमूर्तिः ॥१॥

sadā bālarūpāpi vighnādrihantrī
mahādantivaktrāpi pañcāsyamānyā ;
vidhīndrādimṛgyā gaṇeśābhidhā me
vidhattāṃ śriyaṃ kāpi kalyāṇamūrtiḥ .1.

न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥२॥

na jānāmi śabdaṃ na jānāmi cārthaṃ
na jānāmi padyaṃ na jānāmi gadyam ;
cidekā ṣaḍāsyā hṛdi dyotate me
mukhānniḥsarante giraścāpi citram .2.

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम् ।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥३॥

mayūrādhirūḍhaṃ mahāvākyagūḍhaṃ
manohāridehaṃ mahaccittageham ;
mahīdevadevaṃ mahāvedabhāvaṃ
mahādevabālaṃ bhaje lokapālam .3.

यदा सन्निधानं गता मानवा मे
भवांभोधिपारं गतास्ते तदैव ।
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥४॥

yadā sannidhānaṃ gatā mānavā me
bhavāṃbhodhipāraṃ gatāste tadaiva ;
iti vyañjayansindhutīre ya āste
tamīḍe pavitraṃ parāśaktiputram .4.

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-
स्तथैवापदः सन्निधौ सेवतां मे ।
इतीवोर्मिपङ्क्त्तीर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम् ॥५॥

yathābdhestaraṅgā layaṃ yānti tuṅgā-
stathaivāpadaḥ sannidhau sevatāṃ me ;
itīvormipaṅkttīrnṛṇāṃ darśayantaṃ
sadā bhāvaye hṛtsaroje guhaṃ tam .5.

गिरौ मन्निवासे नरा येऽधिरूढा-
स्तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥

girau mannivāse narā ye’dhirūḍhā-
stadā parvate rājate te’dhirūḍhāḥ ;
itīva bruvangandhaśailādhirūḍhaḥ
sa devo mude me sadā ṣaṇmukho’stu .6.

महांभोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामो गुहं तम् ॥७॥

mahāṃbhodhitīre mahāpāpacore
munīndrānukūle sugandhākhyaśaile ;
guhāyāṃ vasantaṃ svabhāsā lasantaṃ
janārtiṃ harantaṃ śrayāmo guhaṃ tam .7.

लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसञ्छन्नमाणिक्यमञ्चे ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् ॥८॥

lasatsvarṇagehe nṛṇāṃ kāmadohe
sumastomasañchannamāṇikyamañce ;
samudyatsahasrārkatulyaprakāśaṃ
sadā bhāvaye kārtikeyaṃ sureśam .8.

रणद्धंसके मञ्जुलेऽत्यन्तशोणे
मनोहारिलावण्यपीयूषपूर्णे ।
मनःषट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कन्द ते पादपद्मे ॥९॥

raṇaddhaṃsake mañjule’tyantaśoṇe
manohārilāvaṇyapīyūṣapūrṇe ;
manaḥṣaṭpado me bhavakleśataptaḥ
sadā modatāṃ skanda te pādapadme .9.

सुवर्णाभदिव्यांबरैर्भासमानां
क्वणत्किङ्किणीमेखलाशोभमानाम् ।
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥

suvarṇābhadivyāṃbarairbhāsamānāṃ
kvaṇatkiṅkiṇīmekhalāśobhamānām ;
lasaddhemapaṭṭena vidyotamānāṃ
kaṭiṃ bhāvaye skanda te dīpyamānām .10.

पुलिन्देशकन्याघनाभोगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्यांयहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् ॥११॥

pulindeśakanyāghanābhogatuṅga-
stanāliṅganāsaktakāśmīrarāgam ;
namasyāṃyahaṃ tārakāre tavoraḥ
svabhaktāvane sarvadā sānurāgam .11.

विधौ क्लृप्तदण्डान्स्वलीलाधृताण्डा-
न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ।
हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान्
सदा दे प्रचण्डाञ्श्रये बाहुदण्डान् ॥१२॥

vidhau klṛptadaṇḍānsvalīlādhṛtāṇḍā-
nnirastebhaśuṇḍāndviṣatkāladaṇḍān ;
hatendrāriṣaṇḍāñjagattrāṇaśauṇḍān
sadā de pracaṇḍāñśraye bāhudaṇḍān .12.

सदा शारदाः षण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चेत्समन्तात् ।
सदा पूर्णबिन्बाः कलङ्कैश्च हीना-
स्तदा त्वन्मुखानां ब्रुवे स्कन्द सांयम् ॥१३॥

sadā śāradāḥ ṣaṇmṛgāṅkā yadi syuḥ
samudyanta eva sthitāścetsamantāt ;
sadā pūrṇabinbāḥ kalaṅkaiśca hīnā-
stadā tvanmukhānāṃ bruve skanda sāṃyam .13.

स्फुरन्मन्दहासैः सहंसानि चञ्च-
त्कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि ।
सुधास्यन्दिबिंबाधराणीशसूनो
तवालोकये षण्मुखांभोरुहाणि ॥१४॥

sphuranmandahāsaiḥ sahaṃsāni cañca-
tkaṭākṣāvalībhṛṅgasaṅghojjvalāni ;
sudhāsyandibiṃbādharāṇīśasūno
tavālokaye ṣaṇmukhāṃbhoruhāṇi .14.

विशालेषु कर्णान्तदीर्घेष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणेषु ।
मयीषत्कटाक्षः सकृत्पातितश्चे-
द्भवेत्ते दयाशील का नाम हानिः ॥१५॥

viśāleṣu karṇāntadīrgheṣvajasraṃ
dayāsyandiṣu dvādaśasvīkṣaṇeṣu ;
mayīṣatkaṭākṣaḥ sakṛtpātitaśce-
dbhavette dayāśīla kā nāma hāniḥ .15.

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा
जपन्मन्त्रमीशो मुदा जिघ्रते यान् ।
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥

sutāṅgodbhavo me’si jīveti ṣaḍdhā
japanmantramīśo mudā jighrate yān ;
jagadbhārabhṛdbhyo jagannātha tebhyaḥ
kirīṭojjvalebhyo namo mastakebhyaḥ .16.

स्फुरद्रत्नकेयूरहाराभिराम-
श्चलत्कुण्डलश्रीलसद्गण्डभागः ।
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तान्ममास्तां पुरारेस्तनूजः ॥१७॥

sphuradratnakeyūrahārābhirāma-
ścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ ;
kaṭau pītavāsāḥ kare cāruśaktiḥ
purastānmamāstāṃ purārestanūjaḥ .17.

इहायाहि वत्सेति हस्तान्प्रसार्या-
ह्वयत्यादराच्छङ्करे मातुरङ्कात् ।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥

ihāyāhi vatseti hastānprasāryā-
hvayatyādarācchaṅkare māturaṅkāt ;
samutpatya tātaṃ śrayantaṃ kumāraṃ
harāśliṣṭagātraṃ bhaje bālamūrtim .18.

कुमारेशसूनो गुह स्कन्द सेना-
पते शक्तिपाणे मयूराधिरूढ ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम् ॥१९॥

kumāreśasūno guha skanda senā-
pate śaktipāṇe mayūrādhirūḍha ;
pulindātmajākānta bhaktārtihārin
prabho tārakāre sadā rakṣa māṃ tvam .19.

प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कंपिगात्रे ।
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥२०॥

praśāntendriye naṣṭasaṃjñe viceṣṭe
kaphodgārivaktre bhayotkaṃpigātre ;
prayāṇonmukhe mayyanāthe tadānīṃ
drutaṃ me dayālo bhavāgre guha tvam .20.

कृतान्तस्य दूतेषु चण्डेषु कोपा-
द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥२१॥

kṛtāntasya dūteṣu caṇḍeṣu kopā-
ddaha cchinddhi bhinddhīti māṃ tarjayatsu ;
mayūraṃ samāruhya mā bhairiti tvaṃ
puraḥ śaktipāṇirmamāyāhi śīghram .21.

प्रणंयासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्यान्तकाले मनागप्युपेक्षा ॥२२॥

praṇaṃyāsakṛtpādayoste patitvā
prasādya prabho prārthaye’nekavāram ;
na vaktuṃ kṣamo’haṃ tadānīṃ kṛpābdhe
na kāryāntakāle manāgapyupekṣā .22.

सहस्राण्डभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममान्तर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि ॥२३॥

sahasrāṇḍabhoktā tvayā śūranāmā
hatastārakaḥ siṃhavaktraśca daityaḥ ;
mamāntarhṛdisthaṃ manaḥkleśamekaṃ
na haṃsi prabho kiṃ karomi kva yāmi .23.

अहं सर्वदा दुःखभारावसन्नो
भवान्दीनबन्धुस्त्वदन्यं न याचे ।
भवद्भक्तिरोधं सदा क्लृप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम् ॥२४॥

ahaṃ sarvadā duḥkhabhārāvasanno
bhavāndīnabandhustvadanyaṃ na yāce ;
bhavadbhaktirodhaṃ sadā klṛptabādhaṃ
mamādhiṃ drutaṃ nāśayomāsuta tvam .24.

अपस्मारकुष्ठक्षयार्शःप्रमेह-
ज्वरोन्मादगुल्मादिरोगा महान्तः ।
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवन्ते ॥२५॥

apasmārakuṣṭhakṣayārśaḥprameha-
jvaronmādagulmādirogā mahāntaḥ ;
piśācāśca sarve bhavatpatrabhūtiṃ
vilokya kṣaṇāttārakāre dravante .25.

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः ॥२६॥

dṛśi skandamūrtiḥ śrutau skandakīrti-
rmukhe me pavitraṃ sadā taccaritram ;
kare tasya kṛtyaṃ vapustasya bhṛtyaṃ
guhe santu līnā mamāśeṣabhāvāḥ .26.

मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र देवाः ।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥२७॥

munīnāmutāho nṛṇāṃ bhaktibhājā-
mabhīṣṭapradāḥ santi sarvatra devāḥ ;
nṛṇāmantyajānāmapi svārthadāne
guhāddevamanyaṃ na jāne na jāne .27.

कलत्रं सुता बन्धुवर्गः पशुर्वा
नरो वाथ नारी गृहे ये मदीयाः ।
यजन्तो नमन्तः स्तुवन्तो भवन्तं
स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥

kalatraṃ sutā bandhuvargaḥ paśurvā
naro vātha nārī gṛhe ye madīyāḥ ;
yajanto namantaḥ stuvanto bhavantaṃ
smarantaśca te santu sarve kumāra .28.

मृगाः पक्षिणो दंशका ये च दुष्टा-
स्तथा व्याधयो बाधका ये मदङ्गे ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनाश्यन्तु ते चूर्णितक्रौञ्चशैल ॥२९॥

mṛgāḥ pakṣiṇo daṃśakā ye ca duṣṭā-
stathā vyādhayo bādhakā ye madaṅge ;
bhavacchaktitīkṣṇāgrabhinnāḥ sudūre
vināśyantu te cūrṇitakrauñcaśaila .29.

जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ ।
अहं चातिबालो भवान् लोकतातः
क्षमस्वापराधं समस्तं महेश ॥३०॥

janitrī pitā ca svaputrāparādhaṃ
sahete na kiṃ devasenādhinātha ;
ahaṃ cātibālo bhavān lokatātaḥ
kṣamasvāparādhaṃ samastaṃ maheśa .30.

नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥

namaḥ kekine śaktaye cāpi tubhyaṃ
namaśchāga tubhyaṃ namaḥ kukkuṭāya ;
namaḥ sindhave sindhudeśāya tubhyaṃ
punaḥ skandamūrte namaste namo’stu .31.

जयानन्दभूमञ्जयापारधाम-
ञ्जयामोघकीर्ते जयानन्दमूर्ते ।
जयानन्दसिन्धो जयाशेषबन्धो
जय त्वं सदा मुक्तिदानेशसूनो ॥३२॥

jayānandabhūmañjayāpāradhāma-
ñjayāmoghakīrte jayānandamūrte ;
jayānandasindho jayāśeṣabandho
jaya tvaṃ sadā muktidāneśasūno .32.

भुजङ्गाख्यवृत्तेव क्लृप्तं स्तवं यः
पठेद्भक्तियुक्तो गुहं संप्रणंय ।
स पुत्रान्कलत्रं धनं दीर्घमायु-
र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥३३॥

bhujaṅgākhyavṛtteva klṛptaṃ stavaṃ yaḥ
paṭhedbhaktiyukto guhaṃ saṃpraṇaṃya ;
sa putrānkalatraṃ dhanaṃ dīrghamāyu-
rlabhetskandasāyujyamante naraḥ saḥ .33.

॥इति श्रीसुब्रह्मण्यभुजङ्गं संपूर्णम्॥

.iti śrīsubrahmaṇyabhujaṅgaṃ saṃpūrṇam.


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names