Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

गोविन्दाष्टकम्

govindāṣṭakam


  • सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥
    satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśaṃ goṣṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ paramāyāsam ; māyākalpitanānākāramanākāraṃ bhuvanākāraṃ kṣmāmānāthamanāthaṃ praṇamata govindaṃ paramānandam . 1 .
  • मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २ ॥
    mṛtsnāmatsīheti yaśodātāḍanaśaiśavasantrāsaṃ vyāditavaktrālokitalokālokacaturdaśalokālim ; lokatrayapuramūlastambhaṃ lokālokamanālokaṃ lokeśaṃ parameśaṃ praṇamata govindaṃ paramānandam . 2 .
  • त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३ ॥
    traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ bhavarogaghnaṃ kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ; vaimalyasphuṭacetovṛttiviśeṣābhāsamanābhāsaṃ śaivaṃ kevalaśāntaṃ praṇamata govindaṃ paramānandam . 3 .
  • गोपालं भूलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् । गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं गोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ ४ ॥
    gopālaṃ bhūlīlāvigrahagopālaṃ kulagopālaṃ gopīkhelanagovardhanadhṛtilīlālālitagopālam ; gobhirnigaditagovindasphuṭanāmānaṃ bahunāmānaṃ godhīgocaradūraṃ praṇamata govindaṃ paramānandam . 4 .
  • गोपीमण्डलगोष्टीभेदं भेदावस्थमभेदाभं शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् । श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ ५ ॥
    gopīmaṇḍalagoṣṭībhedaṃ bhedāvasthamabhedābhaṃ śaśvadgokhuranirdhūtodgatadhūlīdhūsarasaubhāgyam ; śraddhābhaktigṛhītānandamacintyaṃ cintitasadbhāvaṃ cintāmaṇimahimānaṃ praṇamata govindaṃ paramānandam . 5 .
  • स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः । निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥
    snānavyākulayoṣidvastramupādāyāgamupārūḍhaṃ vyāditsantīratha digvastrā dātumupākarṣantaṃ tāḥ ; nirdhūtadvayaśokavimohaṃ buddhaṃ buddherantaḥsthaṃ sattāmātraśarīraṃ praṇamata govindaṃ paramānandam . 6 .
  • कान्तं कारणकारणमादिमनादिं कालघनाभासं कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् । कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥
    kāntaṃ kāraṇakāraṇamādimanādiṃ kālaghanābhāsaṃ kālindīgatakāliyaśirasi sunṛtyantaṃ muhuratyantam ; kālaṃ kālakalātītaṃ kalitāśeṣaṃ kalidoṣaghnaṃ kālatrayagatihetuṃ praṇamata govindaṃ paramānandam . 7 .
  • बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्यायां कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम् । वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं नन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥
    bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandyāyāṃ kundābhāmalamandasmerasudhānandaṃ sumahānandam ; vandyāśeṣamahāmunimānasavandyānandapadadvandvaṃ nandyāśeṣaguṇābdhiṃ praṇamata govindaṃ paramānandam . 8 .
  • गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो गोविन्दं परमानन्दामृतमन्तस्स्थं स तमभ्येति ॥ ९ ॥
    govindāṣṭakametadadhīte govindārpitacetā yo govindācyuta mādhava viṣṇo gokulanāyaka kṛṣṇeti ; govindāṅghrisarojadhyānasudhājaladhautasamastāgho govindaṃ paramānandāmṛtamantassthaṃ sa tamabhyeti . 9 .
  • ॥ गोविन्दाष्टकं सम्पूर्णम् ॥
    . govindāṣṭakaṃ sampūrṇam .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri