Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

दक्षिणामूर्तिस्तोत्रम्

dakṣiṇāmūrtistotram


  • उपासकानां यदुपासनीय – मुपात्तवासं वटशाखिमूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥
    upāsakānāṃ yadupāsanīya – mupāttavāsaṃ vaṭaśākhimūle ; taddhāma dākṣiṇyajuṣā svamūrtyā jāgartu citte mama bodharūpam . 1 .
  • अद्राक्षमक्षीणदयानिधान – माचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥
    adrākṣamakṣīṇadayānidhāna – mācāryamādyaṃ vaṭamūlabhāge ; maunena mandasmitabhūṣitena maharṣilokasya tamo nudantam . 2 .
  • विद्राविताशेषतमोगुणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥
    vidrāvitāśeṣatamoguṇena mudrāviśeṣeṇa muhurmunīnām ; nirasya māyāṃ dayayā vidhatte devo mahāṃstattvamasīti bodham . 3 .
  • अपारकारुण्यसुधातरङ्गै – रपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्ता – न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥
    apārakāruṇyasudhātaraṅgai – rapāṅgapātairavalokayantam ; kaṭhorasaṃsāranidāghataptā – nmunīnahaṃ naumi guruṃ gurūṇām . 4 .
  • ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः । ओङ्काररूपामुपदिश्य विद्या- माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥
    mamādyadevo vaṭamūlavāsī kṛpāviśeṣātkṛtasannidhānaḥ ; oṅkārarūpāmupadiśya vidyā- māvidyakadhvāntamapākarotu . 5 .
  • कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेय- मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥
    kalābhirindoriva kalpitāṅgaṃ muktākalāpairiva baddhamūrtim ; ālokaye deśikamaprameya- manādyavidyātimiraprabhātam . 6 .
  • स्वदक्षजानुस्थितवामपादं पादोदरालङ्कृतयोगपट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥
    svadakṣajānusthitavāmapādaṃ pādodarālaṅkṛtayogapaṭṭam ; apasmṛterāhitapādamaṅge praṇaumi devaṃ praṇidhānavantam . 7 .
  • तत्त्वार्थमन्तेवसतामृषीणां युवाऽपि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालै- राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥
    tattvārthamantevasatāmṛṣīṇāṃ yuvā’pi yaḥ sannupadeṣṭumīṣṭe ; praṇaumi taṃ prāktanapuṇyajālai- rācāryamāścaryaguṇādhivāsam . 8 .
  • एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्ता- दाचार्यचूडामणिराविरस्तु ॥ ९ ॥
    ekena mudrāṃ paraśuṃ kareṇa kareṇa cānyena mṛgaṃ dadhānaḥ ; svajānuvinyastakaraḥ purastā- dācāryacūḍāmaṇirāvirastu . 9 .
  • आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् । आलोकये कञ्चन देशिकेन्द्र- मज्ञानवाराकरवाडवाग्निम् ॥ १० ॥
    ālepavantaṃ madanāṅgabhūtyā śārdūlakṛttyā paridhānavantam ; ālokaye kañcana deśikendra- majñānavārākaravāḍavāgnim . 10 .
  • चारुस्मितं सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासते केचन योगिनस्त्वा- मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥
    cārusmitaṃ somakalāvataṃsaṃ vīṇādharaṃ vyaktajaṭākalāpam ; upāsate kecana yoginastvā- mupāttanādānubhavapramodam . 11 .
  • उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः । तं दक्षिणामूर्तितनुं महेश- मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
    upāsate yaṃ munayaḥ śukādyā nirāśiṣo nirmamatādhivāsāḥ ; taṃ dakṣiṇāmūrtitanuṃ maheśa- mupāsmahe mohamahārtiśāntyai . 12 .
  • कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन् कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षितैः । मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
    kāntyā ninditakundakandalavapurnyagrodhamūle vasan kāruṇyāmṛtavāribhirmunijanaṃ sambhāvayanvīkṣitaiḥ ; mohadhvāntavibhedanaṃ viracayanbodhena tattādṛśā devastattvamasīti bodhayatu māṃ mudrāvatā pāṇinā . 13 .
  • अगौरगात्रैरललाटनेत्रै- रशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रैरनपास्तनिद्रै रपूर्णकामैरमरैरलं नः ॥ १४ ॥
    agauragātrairalalāṭanetrai- raśāntaveṣairabhujaṅgabhūṣaiḥ ; abodhamudrairanapāstanidrai rapūrṇakāmairamarairalaṃ naḥ . 14 .
  • दैवतानि कति सन्ति चावनौ नैव तानि मनसे मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥
    daivatāni kati santi cāvanau naiva tāni manase matāni me ; dīkṣitaṃ jaḍadhiyāmanugrahe dakṣiṇābhimukhameva daivatam . 15 .
  • मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदिन्द्रजालरचनापटीयसे महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥
    muditāya mugdhaśaśināvataṃsine bhasitāvaleparamaṇīyamūrtaye ; jagadindrajālaracanāpaṭīyase mahase namo’stu vaṭamūlavāsine . 16 .
  • व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥
    vyālambinībhiḥ parito jaṭābhiḥ kalāvaśeṣeṇa kalādhareṇa ; paśyallalāṭena mukhendunā ca prakāśase cetasi nirmalānām . 17 .
  • उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥
    upāsakānāṃ tvamumāsahāyaḥ pūrṇendubhāvaṃ prakaṭīkaroṣi ; yadadya te darśanamātrato me dravatyaho mānasacandrakāntaḥ . 18 .
  • यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धशशाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्या- मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥
    yaste prasannāmanusandadhāno mūrtiṃ mudā mugdhaśaśāṅkamauleḥ ; aiśvaryamāyurlabhate ca vidyā- mante ca vedāntamahārahasyam . 19 .
  • ॥ दक्षिणामूर्तिश्लोकं सम्पूर्णम् ॥
    . dakṣiṇāmūrtiślokaṃ sampūrṇam .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri