Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

दक्षिणामूर्त्यष्टकम्

dakṣiṇāmūrtyaṣṭakam


  • विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥
    viśvaṃ darpaṇadṛśyamānanagarītulyaṃ nijāntargataṃ paśyannātmani māyayā bahirivodbhūtaṃ yathā nidrayā ; yaḥ sākṣātkurute prabodhasamaye svātmānamevādvayaṃ tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 1 .
  • बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन- र्मायाकल्पितदेशकाल कलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ ॥
    bījasyāntarivāṅkuro jagadidaṃ prāṅnirvikalpaṃ puna- rmāyākalpitadeśakāla kalanāvaicitryacitrīkṛtam ; māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 2 .
  • यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ॥
    yasyaiva sphuraṇaṃ sadātmakamasatkalpārthagaṃ bhāsate sākṣāttattvamasīti vedavacasā yo bodhayatyāśritān ; yatsākṣātkaraṇādbhavenna punarāvṛttirbhavāmbhonidhau tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 3 .
  • नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग- त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४ ॥
    nānācchidraghaṭodarasthitamahādīpaprabhābhāsvaraṃ jñānaṃ yasya tu cakṣurādikaraṇadvārā bahiḥ spandate ; jānāmīti tameva bhāntamanubhātyetatsamastaṃ jaga- ttasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 4 .
  • देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५ ॥
    dehaṃ prāṇamapīndriyāṇyapi calāṃ buddhiṃ ca śūnyaṃ viduḥ strībālāndhajaḍopamāstvahamiti bhrāntā bhṛśaṃ vādinaḥ ; māyāśaktivilāsakalpitamahāvyāmohasaṃhāriṇe tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 5 .
  • राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना- त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६ ॥
    rāhugrastadivākarendusadṛśo māyāsamācchādanā- tsanmātraḥ karaṇopasaṃharaṇato yo’bhūtsuṣuptaḥ pumān ; prāgasvāpsamiti prabodhasamaye yaḥ pratyabhijñāyate tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 6 .
  • बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७ ॥
    bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi vyāvṛttāsvanuvartamānamahamityantaḥ sphurantaṃ sadā ; svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 7 .
  • विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित- स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥
    viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ śiṣyācāryatayā tathaiva pitṛputrādyātmanā bhedataḥ ; svapne jāgrati vā ya eṣa puruṣo māyāparibhrāmita- stasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 8 .
  • भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा- नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो- स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥
    bhūrambhāṃsyanalo’nilo’mbaramaharnātho himāṃśuḥ pumā- nityābhāti carācarātmakamidaṃ yasyaiva mūrtyaṣṭakam ; nānyatkiñcana vidyate vimṛśatāṃ yasmātparasmādvibho- stasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 9 .
  • सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १० ॥
    sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmiṃstave tenāsya śravaṇāttadarthamananāddhyānācca saṅkīrtanāt ; sarvātmatvamahāvibhūtisahitaṃ syādīśvaratvaṃ svataḥ sidhyettatpunaraṣṭadhā pariṇataṃ caiśvaryamavyāhatam . 10 .
  • ॥दक्षिणामूर्त्यष्टकं सम्पूर्णम् ॥
    .dakṣiṇāmūrtyaṣṭakaṃ sampūrṇam .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri