Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

गुरुवर्यदशश्लोकी

guruvaryadaśaślokī


  • दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामिकरकमलसञ्जातैः जगद्गुरु-श्रीविधुशेखरभारतीमहास्वामिभिः विरचिता
    dakṣiṇāmnāyaśṛṅgerīśāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmikarakamalasañjātaiḥ jagadguru-śrīvidhuśekharabhāratīmahāsvāmibhiḥ viracitā
  • दक्षिणाम्नायशृङ्गेरीशारदापीठभूषणम् । नमामि भारतीतीर्थं दक्षिणास्यनवाकृतिम् ॥१॥
    dakṣiṇāmnāyaśṛṅgerīśāradāpīṭhabhūṣaṇam ; namāmi bhāratītīrthaṃ dakṣiṇāsyanavākṛtim .1.
  • करुणारसनिष्यन्दिसरसापाङ्गवीक्षणम् । कटाक्षपातनिर्धूतपापौघं कलये गुरुम् ॥२॥
    karuṇārasaniṣyandisarasāpāṅgavīkṣaṇam ; kaṭākṣapātanirdhūtapāpaughaṃ kalaye gurum .2.
  • दिग्वारणसुहृत्कीर्तिराजितं सङ्गवर्जितम् । कामादिद्विपपञ्चास्यं भजे भर्गार्चनोत्सुकम् ॥३॥
    digvāraṇasuhṛtkīrtirājitaṃ saṅgavarjitam ; kāmādidvipapañcāsyaṃ bhaje bhargārcanotsukam .3.
  • माधवोमाधवाभेदधिषणं भिषजं कलेः । प्रज्ञानिधिं नमस्यामि गूढतत्त्वावबोधकम् ॥४॥
    mādhavomādhavābhedadhiṣaṇaṃ bhiṣajaṃ kaleḥ ; prajñānidhiṃ namasyāmi gūḍhatattvāvabodhakam .4.
  • शमादिसुगुणस्तोमभूषितं यमिनां वरम् । योगमार्गरतं नौमि योगक्षेमकृतं सदा ॥५॥
    śamādisuguṇastomabhūṣitaṃ yamināṃ varam ; yogamārgarataṃ naumi yogakṣemakṛtaṃ sadā .5.
  • विद्यां विज्ञावलिर्वक्ति विमलां यं वपुष्मतीम् । विभूत्यै वचसां वन्दे विनीतो विश्ववन्दितम् ॥६॥
    vidyāṃ vijñāvalirvakti vimalāṃ yaṃ vapuṣmatīm ; vibhūtyai vacasāṃ vande vinīto viśvavanditam .6.
  • श्रुतिस्मृतिसदाचारपरित्राणविधौ भुवि । प्रभूतां प्रभुतां धत्ते यस्तं संस्तौमि सन्ततम् ॥७॥
    śrutismṛtisadācāraparitrāṇavidhau bhuvi ; prabhūtāṃ prabhutāṃ dhatte yastaṃ saṃstaumi santatam .7.
  • यद्वाग्झरी सुपर्वाध्वतरङ्गिण्यवधीरिणी । सञ्चारपूतधरणिः पात्वाचार्यशिरोमणिः ॥८॥
    yadvāgjharī suparvādhvataraṅgiṇyavadhīriṇī ; sañcārapūtadharaṇiḥ pātvācāryaśiromaṇiḥ .8.
  • अनन्तोऽपि हृदाकाशे दहरे भासतेतराम् । ईडे श्रुतिशिरोवेद्यं परिपूर्णं गुरूद्वहम् ॥९॥
    ananto’pi hṛdākāśe dahare bhāsatetarām ; īḍe śrutiśirovedyaṃ paripūrṇaṃ gurūdvaham .9.
  • राजाधिराजसंसेव्यं राजविद्यागुरुं श्रये । शिष्यालिवन्द्यपादाब्जं भारतीतीर्थदेशिकम् ॥१०॥
    rājādhirājasaṃsevyaṃ rājavidyāguruṃ śraye ; śiṣyālivandyapādābjaṃ bhāratītīrthadeśikam .10.
  • ॥ इति दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामिकरकमलसञ्जातैः जगद्गुरु-श्रीविधुशेखरभारतीमहास्वामिभिः विरचिता गुरुवर्यदशश्लोकी ॥
    . iti dakṣiṇāmnāyaśṛṅgerīśāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmikarakamalasañjātaiḥ jagadguru-śrīvidhuśekharabhāratīmahāsvāmibhiḥ viracitā guruvaryadaśaślokī .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri