Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः

śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ


  • विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् । सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥
    vivekinaṃ mahāprajñaṃ dhairyaudāryakṣamānidhim ; sadābhinavapūrvaṃ taṃ vidyātīrthaguruṃ bhaje .
  • अद्वैतविद्यारसिकाय नमः ।
    advaitavidyārasikāya namaḥ ;
  • अनुकंपासरित्पतये नमः ।
    anukaṃpāsaritpataye namaḥ ;
  • अतिमानुषचारित्राय नमः ।
    atimānuṣacāritrāya namaḥ ;
  • अमृतोपमभाषणाय नमः ।
    amṛtopamabhāṣaṇāya namaḥ ;
  • अनेकमठनिर्मात्रे नमः ।
    anekamaṭhanirmātre namaḥ ;
  • अनेकदर्शनमर्मविदे नमः ।
    anekadarśanamarmavide namaḥ ;
  • अन्नपूर्णाप्रतिष्ठात्रे नमः ।
    annapūrṇāpratiṣṭhātre namaḥ ;
  • सन्नुतेशपदाम्बुजाय नमः ।
    sannuteśapadāmbujāya namaḥ ;
  • अहन्ताममताहीनाय नमः ।
    ahantāmamatāhīnāya namaḥ ;
  • अगजापतिभक्तिमते नमः ।
    agajāpatibhaktimate namaḥ ;
  • आगमार्थपरिज्ञात्रे नमः ।
    āgamārthaparijñātre namaḥ ;
  • आश्रिताखिलरक्षकाय नमः ।
    āśritākhilarakṣakāya namaḥ ;
  • आशापाशसमुच्छेत्रे नमः ।
    āśāpāśasamucchetre namaḥ ;
  • आपन्नार्तिविनाशकाय नमः ।
    āpannārtivināśakāya namaḥ ;
  • ईहाविरहितस्वान्ताय नमः ।
    īhāvirahitasvāntāya namaḥ ;
  • इभवक्त्रसुपूजकाय नमः ।
    ibhavaktrasupūjakāya namaḥ ;
  • इन्दुमौलिपदध्यायिने नमः ।
    indumaulipadadhyāyine namaḥ ;
  • इहाऽमुत्रार्थनिःस्पृहाय नमः ।
    ihā’mutrārthaniḥspṛhāya namaḥ ;
  • कर्माऽकर्मविभागज्ञाय नमः ।
    karmā’karmavibhāgajñāya namaḥ ;
  • कीर्तनीयगुणोज्ज्वलाय नमः ।
    kīrtanīyaguṇojjvalāya namaḥ ;
  • कामिताशेषफलदाय नमः ।
    kāmitāśeṣaphaladāya namaḥ ;
  • कोमलस्वान्तसंयुताय नमः
    komalasvāntasaṃyutāya namaḥ
  • कालट्यादिपरिष्कर्त्रे नमः ।
    kālaṭyādipariṣkartre namaḥ ;
  • कामक्रोधविवर्जिताय नमः ।
    kāmakrodhavivarjitāya namaḥ ;
  • कराब्जविलसद्दण्डाय नमः ।
    karābjavilasaddaṇḍāya namaḥ ;
  • काषायाम्बरसंवृताय नमः ।
    kāṣāyāmbarasaṃvṛtāya namaḥ ;
  • गुरुपादाम्बुजध्यायिने नमः ।
    gurupādāmbujadhyāyine namaḥ ;
  • गणनीयगुणोज्ज्वलाय नमः ।
    gaṇanīyaguṇojjvalāya namaḥ ;
  • चित्तनैर्मल्यसन्दायिने नमः ।
    cittanairmalyasandāyine namaḥ ;
  • चिन्तालेशविवर्जिताय नमः ।
    cintāleśavivarjitāya namaḥ ;
  • तीर्थराजकृतस्नानाय नमः ।
    tīrtharājakṛtasnānāya namaḥ ;
  • तीर्थीकृतधरातलाय नमः ।
    tīrthīkṛtadharātalāya namaḥ ;
  • तुषाराचलसंचारिणे नमः ।
    tuṣārācalasaṃcāriṇe namaḥ ;
  • तुङ्गास्नानसमुत्सुकाय नमः ।
    tuṅgāsnānasamutsukāya namaḥ ;
  • दक्षिणास्यपदध्यायिने नमः ।
    dakṣiṇāsyapadadhyāyine namaḥ ;
  • दक्षिणाम्नायपीठपाय नमः ।
    dakṣiṇāmnāyapīṭhapāya namaḥ ;
  • दाक्षिण्यनिलयस्वान्ताय नमः ।
    dākṣiṇyanilayasvāntāya namaḥ ;
  • दान्त्यादिपरिशोभिताय नमः ।
    dāntyādipariśobhitāya namaḥ ;
  • धर्माऽधर्मविभागज्ञाय नमः ।
    dharmā’dharmavibhāgajñāya namaḥ ;
  • ध्याननिर्धूतकल्मषाय नमः ।
    dhyānanirdhūtakalmaṣāya namaḥ ;
  • धर्मप्रचारनिरताय नमः ।
    dharmapracāraniratāya namaḥ ;
  • धिक्कृताखिलदुर्मताय नमः ।
    dhikkṛtākhiladurmatāya namaḥ ;
  • नतलोकसमुद्धर्त्रे नमः ।
    natalokasamuddhartre namaḥ ;
  • नियमाचरणोत्सुकाय नमः ।
    niyamācaraṇotsukāya namaḥ ;
  • न्यायमार्गानुसारिणे नमः ।
    nyāyamārgānusāriṇe namaḥ ;
  • न्यायादिनयकोविदाय नमः ।
    nyāyādinayakovidāya namaḥ ;
  • निगमागमतत्त्वज्ञाय नमः ।
    nigamāgamatattvajñāya namaḥ ;
  • नित्यसन्तुष्टमानसाय नमः ।
    nityasantuṣṭamānasāya namaḥ ;
  • निष्कलङ्कसुचारित्राय नमः ।
    niṣkalaṅkasucāritrāya namaḥ ;
  • नीतितत्वसुबोधकाय नमः ।
    nītitatvasubodhakāya namaḥ ;
  • पारावारातिगम्भीराय नमः ।
    pārāvārātigambhīrāya namaḥ ;
  • प्राणायामपरायणाय नमः ।
    prāṇāyāmaparāyaṇāya namaḥ ;
  • पुर्यादिक्षेत्रयात्राकृते नमः ।
    puryādikṣetrayātrākṛte namaḥ ;
  • पुराणागमतत्वविदे नमः ।
    purāṇāgamatatvavide namaḥ ;
  • पालिताशेषभक्तौघाय नमः ।
    pālitāśeṣabhaktaughāya namaḥ ;
  • पिङ्गलाब्दसमुद्भवाय नमः ।
    piṅgalābdasamudbhavāya namaḥ ;
  • बहुशिष्यसमायुक्ताय नमः ।
    bahuśiṣyasamāyuktāya namaḥ ;
  • बहुभाषाविशारदाय नमः ।
    bahubhāṣāviśāradāya namaḥ ;
  • ब्रह्मतत्त्वानुसन्धात्रे नमः ।
    brahmatattvānusandhātre namaḥ ;
  • ब्रह्मविद्योपदेशकाय नमः ।
    brahmavidyopadeśakāya namaḥ ;
  • भक्तहार्दतमोभेत्त्रे नमः ।
    bhaktahārdatamobhettre namaḥ ;
  • भिक्षुकोत्तमरूपधृते नमः ।
    bhikṣukottamarūpadhṛte namaḥ ;
  • भेदवादीभपञ्चास्याय नमः ।
    bhedavādībhapañcāsyāya namaḥ ;
  • भुक्तिमुक्तिप्रदायकाय नमः ।
    bhuktimuktipradāyakāya namaḥ ;
  • भयशोकादिरहिताय नमः ।
    bhayaśokādirahitāya namaḥ ;
  • भवभीतिनिवारणाय नमः ।
    bhavabhītinivāraṇāya namaḥ ;
  • महावाक्यविवेकज्ञाय नमः ।
    mahāvākyavivekajñāya namaḥ ;
  • महामहिमसंयुताय नमः ।
    mahāmahimasaṃyutāya namaḥ ;
  • महाप्रज्ञासमायुक्ताय नमः ।
    mahāprajñāsamāyuktāya namaḥ ;
  • मात्सर्यादिविवर्जिताय नमः ।
    mātsaryādivivarjitāya namaḥ ;
  • मधुरालापचतुराय नमः ।
    madhurālāpacaturāya namaḥ ;
  • मतिनिर्जितगीष्पतये नमः ।
    matinirjitagīṣpataye namaḥ ;
  • मोदिताखिलभक्तालये नमः ।
    moditākhilabhaktālaye namaḥ ;
  • मर्यादापरिपालकाय नमः ।
    maryādāparipālakāya namaḥ ;
  • योगिवन्द्यपदाम्भोजाय नमः ।
    yogivandyapadāmbhojāya namaḥ ;
  • योगमार्गविशारदाय नमः ।
    yogamārgaviśāradāya namaḥ ;
  • राजाधिराजसंपूज्याय नमः ।
    rājādhirājasaṃpūjyāya namaḥ ;
  • रागद्वेषविवर्जिताय नमः ।
    rāgadveṣavivarjitāya namaḥ ;
  • रुद्राक्षभूषितग्रीवाय नमः ।
    rudrākṣabhūṣitagrīvāya namaḥ ;
  • रुद्राराधनतत्पराय नमः ।
    rudrārādhanatatparāya namaḥ ;
  • वशीकृतेन्द्रियग्रामाय नमः ।
    vaśīkṛtendriyagrāmāya namaḥ ;
  • वाग्देवीसमुपासकाय नमः ।
    vāgdevīsamupāsakāya namaḥ ;
  • विद्यारण्यसमप्रज्ञाय नमः ।
    vidyāraṇyasamaprajñāya namaḥ ;
  • विद्याविनयशोभिताय नमः ।
    vidyāvinayaśobhitāya namaḥ ;
  • वेदशास्त्रपरित्रात्रे नमः ।
    vedaśāstraparitrātre namaḥ ;
  • वादिमत्तेभकेसरिणे नमः ।
    vādimattebhakesariṇe namaḥ ;
  • विदिताखिलशास्त्रार्थाय नमः ।
    viditākhilaśāstrārthāya namaḥ ;
  • वीतरागजनस्तुताय नमः ।
    vītarāgajanastutāya namaḥ ;
  • व्याख्यासिंहासनाधीशाय नमः ।
    vyākhyāsiṃhāsanādhīśāya namaḥ ;
  • व्याससूत्रार्थतत्वविदे नमः ।
    vyāsasūtrārthatatvavide namaḥ ;
  • शारदापूजनासक्ताय नमः ।
    śāradāpūjanāsaktāya namaḥ ;
  • शारदेन्दुसमद्युतये नमः ।
    śāradendusamadyutaye namaḥ ;
  • शास्त्रतात्पर्यसंवेदिने नमः ।
    śāstratātparyasaṃvedine namaḥ ;
  • शारदापीठनायकाय नमः ।
    śāradāpīṭhanāyakāya namaḥ ;
  • शङ्कराचार्यसंसेविने नमः ।
    śaṅkarācāryasaṃsevine namaḥ ;
  • शङ्काद्रिभिदुरोपमाय नमः ।
    śaṅkādribhiduropamāya namaḥ ;
  • शमिताखिलसंतापाय नमः ।
    śamitākhilasaṃtāpāya namaḥ ;
  • शमादिसुगुणालयाय नमः ।
    śamādisuguṇālayāya namaḥ ;
  • श्रीविद्याजपनिष्णाताय नमः ।
    śrīvidyājapaniṣṇātāya namaḥ ;
  • श्रीचक्रार्चनतत्पराय नमः ।
    śrīcakrārcanatatparāya namaḥ ;
  • श्रीशेशभेदरहिताय नमः ।
    śrīśeśabhedarahitāya namaḥ ;
  • श्रीनृसिंहपदार्चकाय नमः ।
    śrīnṛsiṃhapadārcakāya namaḥ ;
  • संचारपूतधरणये नमः ।
    saṃcārapūtadharaṇaye namaḥ ;
  • संसारार्णवनाविकाय नमः ।
    saṃsārārṇavanāvikāya namaḥ ;
  • सत्यादिधर्मनिरताय नमः ।
    satyādidharmaniratāya namaḥ ;
  • सर्वभूतदयापराय नमः ।
    sarvabhūtadayāparāya namaḥ ;
  • अज्ञानध्वान्तमार्तण्डाय नमः ।
    ajñānadhvāntamārtaṇḍāya namaḥ ;
  • विद्यातीर्थजगद्गुरवे नमः ।
    vidyātīrthajagadgurave namaḥ ;
  • ॥ इति श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः
    . iti śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri