विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥
vivekinaṃ mahāprajñaṃ dhairyaudāryakṣamānidhim ;
sadābhinavapūrvaṃ taṃ vidyātīrthaguruṃ bhaje .
अद्वैतविद्यारसिकाय नमः ।
advaitavidyārasikāya namaḥ ;
अनुकंपासरित्पतये नमः ।
anukaṃpāsaritpataye namaḥ ;
अतिमानुषचारित्राय नमः ।
atimānuṣacāritrāya namaḥ ;
अमृतोपमभाषणाय नमः ।
amṛtopamabhāṣaṇāya namaḥ ;
अनेकमठनिर्मात्रे नमः ।
anekamaṭhanirmātre namaḥ ;
अनेकदर्शनमर्मविदे नमः ।
anekadarśanamarmavide namaḥ ;
अन्नपूर्णाप्रतिष्ठात्रे नमः ।
annapūrṇāpratiṣṭhātre namaḥ ;
सन्नुतेशपदाम्बुजाय नमः ।
sannuteśapadāmbujāya namaḥ ;
अहन्ताममताहीनाय नमः ।
ahantāmamatāhīnāya namaḥ ;
अगजापतिभक्तिमते नमः ।
agajāpatibhaktimate namaḥ ;
आगमार्थपरिज्ञात्रे नमः ।
āgamārthaparijñātre namaḥ ;
आश्रिताखिलरक्षकाय नमः ।
āśritākhilarakṣakāya namaḥ ;
आशापाशसमुच्छेत्रे नमः ।
āśāpāśasamucchetre namaḥ ;
आपन्नार्तिविनाशकाय नमः ।
āpannārtivināśakāya namaḥ ;
ईहाविरहितस्वान्ताय नमः ।
īhāvirahitasvāntāya namaḥ ;
इभवक्त्रसुपूजकाय नमः ।
ibhavaktrasupūjakāya namaḥ ;
इन्दुमौलिपदध्यायिने नमः ।
indumaulipadadhyāyine namaḥ ;
इहाऽमुत्रार्थनिःस्पृहाय नमः ।
ihā’mutrārthaniḥspṛhāya namaḥ ;
कर्माऽकर्मविभागज्ञाय नमः ।
karmā’karmavibhāgajñāya namaḥ ;
कीर्तनीयगुणोज्ज्वलाय नमः ।
kīrtanīyaguṇojjvalāya namaḥ ;
कामिताशेषफलदाय नमः ।
kāmitāśeṣaphaladāya namaḥ ;
कोमलस्वान्तसंयुताय नमः
komalasvāntasaṃyutāya namaḥ
कालट्यादिपरिष्कर्त्रे नमः ।
kālaṭyādipariṣkartre namaḥ ;
कामक्रोधविवर्जिताय नमः ।
kāmakrodhavivarjitāya namaḥ ;
कराब्जविलसद्दण्डाय नमः ।
karābjavilasaddaṇḍāya namaḥ ;
काषायाम्बरसंवृताय नमः ।
kāṣāyāmbarasaṃvṛtāya namaḥ ;
गुरुपादाम्बुजध्यायिने नमः ।
gurupādāmbujadhyāyine namaḥ ;
गणनीयगुणोज्ज्वलाय नमः ।
gaṇanīyaguṇojjvalāya namaḥ ;
चित्तनैर्मल्यसन्दायिने नमः ।
cittanairmalyasandāyine namaḥ ;
चिन्तालेशविवर्जिताय नमः ।
cintāleśavivarjitāya namaḥ ;
तीर्थराजकृतस्नानाय नमः ।
tīrtharājakṛtasnānāya namaḥ ;
तीर्थीकृतधरातलाय नमः ।
tīrthīkṛtadharātalāya namaḥ ;
तुषाराचलसंचारिणे नमः ।
tuṣārācalasaṃcāriṇe namaḥ ;
तुङ्गास्नानसमुत्सुकाय नमः ।
tuṅgāsnānasamutsukāya namaḥ ;
दक्षिणास्यपदध्यायिने नमः ।
dakṣiṇāsyapadadhyāyine namaḥ ;
दक्षिणाम्नायपीठपाय नमः ।
dakṣiṇāmnāyapīṭhapāya namaḥ ;
दाक्षिण्यनिलयस्वान्ताय नमः ।
dākṣiṇyanilayasvāntāya namaḥ ;
दान्त्यादिपरिशोभिताय नमः ।
dāntyādipariśobhitāya namaḥ ;
धर्माऽधर्मविभागज्ञाय नमः ।
dharmā’dharmavibhāgajñāya namaḥ ;
ध्याननिर्धूतकल्मषाय नमः ।
dhyānanirdhūtakalmaṣāya namaḥ ;
धर्मप्रचारनिरताय नमः ।
dharmapracāraniratāya namaḥ ;
धिक्कृताखिलदुर्मताय नमः ।
dhikkṛtākhiladurmatāya namaḥ ;
नतलोकसमुद्धर्त्रे नमः ।
natalokasamuddhartre namaḥ ;
नियमाचरणोत्सुकाय नमः ।
niyamācaraṇotsukāya namaḥ ;
न्यायमार्गानुसारिणे नमः ।
nyāyamārgānusāriṇe namaḥ ;
न्यायादिनयकोविदाय नमः ।
nyāyādinayakovidāya namaḥ ;
निगमागमतत्त्वज्ञाय नमः ।
nigamāgamatattvajñāya namaḥ ;
नित्यसन्तुष्टमानसाय नमः ।
nityasantuṣṭamānasāya namaḥ ;
निष्कलङ्कसुचारित्राय नमः ।
niṣkalaṅkasucāritrāya namaḥ ;
नीतितत्वसुबोधकाय नमः ।
nītitatvasubodhakāya namaḥ ;
पारावारातिगम्भीराय नमः ।
pārāvārātigambhīrāya namaḥ ;
प्राणायामपरायणाय नमः ।
prāṇāyāmaparāyaṇāya namaḥ ;
पुर्यादिक्षेत्रयात्राकृते नमः ।
puryādikṣetrayātrākṛte namaḥ ;
पुराणागमतत्वविदे नमः ।
purāṇāgamatatvavide namaḥ ;
पालिताशेषभक्तौघाय नमः ।
pālitāśeṣabhaktaughāya namaḥ ;
पिङ्गलाब्दसमुद्भवाय नमः ।
piṅgalābdasamudbhavāya namaḥ ;
बहुशिष्यसमायुक्ताय नमः ।
bahuśiṣyasamāyuktāya namaḥ ;
बहुभाषाविशारदाय नमः ।
bahubhāṣāviśāradāya namaḥ ;
ब्रह्मतत्त्वानुसन्धात्रे नमः ।
brahmatattvānusandhātre namaḥ ;
ब्रह्मविद्योपदेशकाय नमः ।
brahmavidyopadeśakāya namaḥ ;
भक्तहार्दतमोभेत्त्रे नमः ।
bhaktahārdatamobhettre namaḥ ;
भिक्षुकोत्तमरूपधृते नमः ।
bhikṣukottamarūpadhṛte namaḥ ;
भेदवादीभपञ्चास्याय नमः ।
bhedavādībhapañcāsyāya namaḥ ;
भुक्तिमुक्तिप्रदायकाय नमः ।
bhuktimuktipradāyakāya namaḥ ;
भयशोकादिरहिताय नमः ।
bhayaśokādirahitāya namaḥ ;
भवभीतिनिवारणाय नमः ।
bhavabhītinivāraṇāya namaḥ ;
महावाक्यविवेकज्ञाय नमः ।
mahāvākyavivekajñāya namaḥ ;
महामहिमसंयुताय नमः ।
mahāmahimasaṃyutāya namaḥ ;
महाप्रज्ञासमायुक्ताय नमः ।
mahāprajñāsamāyuktāya namaḥ ;
मात्सर्यादिविवर्जिताय नमः ।
mātsaryādivivarjitāya namaḥ ;
मधुरालापचतुराय नमः ।
madhurālāpacaturāya namaḥ ;
मतिनिर्जितगीष्पतये नमः ।
matinirjitagīṣpataye namaḥ ;
मोदिताखिलभक्तालये नमः ।
moditākhilabhaktālaye namaḥ ;
मर्यादापरिपालकाय नमः ।
maryādāparipālakāya namaḥ ;
योगिवन्द्यपदाम्भोजाय नमः ।
yogivandyapadāmbhojāya namaḥ ;
योगमार्गविशारदाय नमः ।
yogamārgaviśāradāya namaḥ ;
राजाधिराजसंपूज्याय नमः ।
rājādhirājasaṃpūjyāya namaḥ ;
रागद्वेषविवर्जिताय नमः ।
rāgadveṣavivarjitāya namaḥ ;
रुद्राक्षभूषितग्रीवाय नमः ।
rudrākṣabhūṣitagrīvāya namaḥ ;
रुद्राराधनतत्पराय नमः ।
rudrārādhanatatparāya namaḥ ;
वशीकृतेन्द्रियग्रामाय नमः ।
vaśīkṛtendriyagrāmāya namaḥ ;
वाग्देवीसमुपासकाय नमः ।
vāgdevīsamupāsakāya namaḥ ;
विद्यारण्यसमप्रज्ञाय नमः ।
vidyāraṇyasamaprajñāya namaḥ ;
विद्याविनयशोभिताय नमः ।
vidyāvinayaśobhitāya namaḥ ;
वेदशास्त्रपरित्रात्रे नमः ।
vedaśāstraparitrātre namaḥ ;
वादिमत्तेभकेसरिणे नमः ।
vādimattebhakesariṇe namaḥ ;
विदिताखिलशास्त्रार्थाय नमः ।
viditākhilaśāstrārthāya namaḥ ;
वीतरागजनस्तुताय नमः ।
vītarāgajanastutāya namaḥ ;
व्याख्यासिंहासनाधीशाय नमः ।
vyākhyāsiṃhāsanādhīśāya namaḥ ;
व्याससूत्रार्थतत्वविदे नमः ।
vyāsasūtrārthatatvavide namaḥ ;
शारदापूजनासक्ताय नमः ।
śāradāpūjanāsaktāya namaḥ ;
शारदेन्दुसमद्युतये नमः ।
śāradendusamadyutaye namaḥ ;
शास्त्रतात्पर्यसंवेदिने नमः ।
śāstratātparyasaṃvedine namaḥ ;
शारदापीठनायकाय नमः ।
śāradāpīṭhanāyakāya namaḥ ;
शङ्कराचार्यसंसेविने नमः ।
śaṅkarācāryasaṃsevine namaḥ ;
शङ्काद्रिभिदुरोपमाय नमः ।
śaṅkādribhiduropamāya namaḥ ;
शमिताखिलसंतापाय नमः ।
śamitākhilasaṃtāpāya namaḥ ;
शमादिसुगुणालयाय नमः ।
śamādisuguṇālayāya namaḥ ;
श्रीविद्याजपनिष्णाताय नमः ।
śrīvidyājapaniṣṇātāya namaḥ ;
श्रीचक्रार्चनतत्पराय नमः ।
śrīcakrārcanatatparāya namaḥ ;
श्रीशेशभेदरहिताय नमः ।
śrīśeśabhedarahitāya namaḥ ;
श्रीनृसिंहपदार्चकाय नमः ।
śrīnṛsiṃhapadārcakāya namaḥ ;
संचारपूतधरणये नमः ।
saṃcārapūtadharaṇaye namaḥ ;
संसारार्णवनाविकाय नमः ।
saṃsārārṇavanāvikāya namaḥ ;
सत्यादिधर्मनिरताय नमः ।
satyādidharmaniratāya namaḥ ;
सर्वभूतदयापराय नमः ।
sarvabhūtadayāparāya namaḥ ;
अज्ञानध्वान्तमार्तण्डाय नमः ।
ajñānadhvāntamārtaṇḍāya namaḥ ;
विद्यातीर्थजगद्गुरवे नमः ।
vidyātīrthajagadgurave namaḥ ;
॥ इति श्रीमदभिनव-विद्यातीर्थ-महास्वामिनाम् अष्टोत्तर-शतनामावलिः
. iti śrīmadabhinava-vidyātīrtha-mahāsvāminām aṣṭottara-śatanāmāvaliḥ